सुबन्तावली ?अट्टिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअट्टिष्यन्ती अट्टिष्यन्त्यौ अट्टिष्यन्त्यः
सम्बोधनम्अट्टिष्यन्ति अट्टिष्यन्त्यौ अट्टिष्यन्त्यः
द्वितीयाअट्टिष्यन्तीम् अट्टिष्यन्त्यौ अट्टिष्यन्तीः
तृतीयाअट्टिष्यन्त्या अट्टिष्यन्तीभ्याम् अट्टिष्यन्तीभिः
चतुर्थीअट्टिष्यन्त्यै अट्टिष्यन्तीभ्याम् अट्टिष्यन्तीभ्यः
पञ्चमीअट्टिष्यन्त्याः अट्टिष्यन्तीभ्याम् अट्टिष्यन्तीभ्यः
षष्ठीअट्टिष्यन्त्याः अट्टिष्यन्त्योः अट्टिष्यन्तीनाम्
सप्तमीअट्टिष्यन्त्याम् अट्टिष्यन्त्योः अट्टिष्यन्तीषु

समास अट्टिष्यन्ति अट्टिष्यन्ती

अव्यय ॰अट्टिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria