सुबन्तावली ?ट्वलिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाट्वलिष्यन्ती ट्वलिष्यन्त्यौ ट्वलिष्यन्त्यः
सम्बोधनम्ट्वलिष्यन्ति ट्वलिष्यन्त्यौ ट्वलिष्यन्त्यः
द्वितीयाट्वलिष्यन्तीम् ट्वलिष्यन्त्यौ ट्वलिष्यन्तीः
तृतीयाट्वलिष्यन्त्या ट्वलिष्यन्तीभ्याम् ट्वलिष्यन्तीभिः
चतुर्थीट्वलिष्यन्त्यै ट्वलिष्यन्तीभ्याम् ट्वलिष्यन्तीभ्यः
पञ्चमीट्वलिष्यन्त्याः ट्वलिष्यन्तीभ्याम् ट्वलिष्यन्तीभ्यः
षष्ठीट्वलिष्यन्त्याः ट्वलिष्यन्त्योः ट्वलिष्यन्तीनाम्
सप्तमीट्वलिष्यन्त्याम् ट्वलिष्यन्त्योः ट्वलिष्यन्तीषु

समास ट्वलिष्यन्ति ट्वलिष्यन्ती

अव्यय ॰ट्वलिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria