तिङन्तावली व्रण

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रणयति व्रणयतः व्रणयन्ति
मध्यमव्रणयसि व्रणयथः व्रणयथ
उत्तमव्रणयामि व्रणयावः व्रणयामः


कर्मणिएकद्विबहु
प्रथमव्रण्यते व्रण्येते व्रण्यन्ते
मध्यमव्रण्यसे व्रण्येथे व्रण्यध्वे
उत्तमव्रण्ये व्रण्यावहे व्रण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रणयत् अव्रणयताम् अव्रणयन्
मध्यमअव्रणयः अव्रणयतम् अव्रणयत
उत्तमअव्रणयम् अव्रणयाव अव्रणयाम


कर्मणिएकद्विबहु
प्रथमअव्रण्यत अव्रण्येताम् अव्रण्यन्त
मध्यमअव्रण्यथाः अव्रण्येथाम् अव्रण्यध्वम्
उत्तमअव्रण्ये अव्रण्यावहि अव्रण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रणयेत् व्रणयेताम् व्रणयेयुः
मध्यमव्रणयेः व्रणयेतम् व्रणयेत
उत्तमव्रणयेयम् व्रणयेव व्रणयेम


कर्मणिएकद्विबहु
प्रथमव्रण्येत व्रण्येयाताम् व्रण्येरन्
मध्यमव्रण्येथाः व्रण्येयाथाम् व्रण्येध्वम्
उत्तमव्रण्येय व्रण्येवहि व्रण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रणयतु व्रणयताम् व्रणयन्तु
मध्यमव्रणय व्रणयतम् व्रणयत
उत्तमव्रणयानि व्रणयाव व्रणयाम


कर्मणिएकद्विबहु
प्रथमव्रण्यताम् व्रण्येताम् व्रण्यन्ताम्
मध्यमव्रण्यस्व व्रण्येथाम् व्रण्यध्वम्
उत्तमव्रण्यै व्रण्यावहै व्रण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रणयिष्यति व्रणयिष्यतः व्रणयिष्यन्ति
मध्यमव्रणयिष्यसि व्रणयिष्यथः व्रणयिष्यथ
उत्तमव्रणयिष्यामि व्रणयिष्यावः व्रणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रणयिष्यते व्रणयिष्येते व्रणयिष्यन्ते
मध्यमव्रणयिष्यसे व्रणयिष्येथे व्रणयिष्यध्वे
उत्तमव्रणयिष्ये व्रणयिष्यावहे व्रणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रणयिता व्रणयितारौ व्रणयितारः
मध्यमव्रणयितासि व्रणयितास्थः व्रणयितास्थ
उत्तमव्रणयितास्मि व्रणयितास्वः व्रणयितास्मः

कृदन्त

क्त
व्रणित m. n. व्रणिता f.

क्तवतु
व्रणितवत् m. n. व्रणितवती f.

शतृ
व्रणयत् m. n. व्रणयन्ती f.

शानच् कर्मणि
व्रण्यमान m. n. व्रण्यमाना f.

लुडादेश पर
व्रणयिष्यत् m. n. व्रणयिष्यन्ती f.

लुडादेश आत्म
व्रणयिष्यमाण m. n. व्रणयिष्यमाणा f.

तव्य
व्रणयितव्य m. n. व्रणयितव्या f.

यत्
व्रण्य m. n. व्रण्या f.

अनीयर्
व्रणनीय m. n. व्रणनीया f.

अव्यय

तुमुन्
व्रणयितुम्

क्त्वा
व्रणयित्वा

लिट्
व्रणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria