तिङन्तावली ?वल्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवल्कयति वल्कयतः वल्कयन्ति
मध्यमवल्कयसि वल्कयथः वल्कयथ
उत्तमवल्कयामि वल्कयावः वल्कयामः


आत्मनेपदेएकद्विबहु
प्रथमवल्कयते वल्कयेते वल्कयन्ते
मध्यमवल्कयसे वल्कयेथे वल्कयध्वे
उत्तमवल्कये वल्कयावहे वल्कयामहे


कर्मणिएकद्विबहु
प्रथमवल्क्यते वल्क्येते वल्क्यन्ते
मध्यमवल्क्यसे वल्क्येथे वल्क्यध्वे
उत्तमवल्क्ये वल्क्यावहे वल्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवल्कयत् अवल्कयताम् अवल्कयन्
मध्यमअवल्कयः अवल्कयतम् अवल्कयत
उत्तमअवल्कयम् अवल्कयाव अवल्कयाम


आत्मनेपदेएकद्विबहु
प्रथमअवल्कयत अवल्कयेताम् अवल्कयन्त
मध्यमअवल्कयथाः अवल्कयेथाम् अवल्कयध्वम्
उत्तमअवल्कये अवल्कयावहि अवल्कयामहि


कर्मणिएकद्विबहु
प्रथमअवल्क्यत अवल्क्येताम् अवल्क्यन्त
मध्यमअवल्क्यथाः अवल्क्येथाम् अवल्क्यध्वम्
उत्तमअवल्क्ये अवल्क्यावहि अवल्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवल्कयेत् वल्कयेताम् वल्कयेयुः
मध्यमवल्कयेः वल्कयेतम् वल्कयेत
उत्तमवल्कयेयम् वल्कयेव वल्कयेम


आत्मनेपदेएकद्विबहु
प्रथमवल्कयेत वल्कयेयाताम् वल्कयेरन्
मध्यमवल्कयेथाः वल्कयेयाथाम् वल्कयेध्वम्
उत्तमवल्कयेय वल्कयेवहि वल्कयेमहि


कर्मणिएकद्विबहु
प्रथमवल्क्येत वल्क्येयाताम् वल्क्येरन्
मध्यमवल्क्येथाः वल्क्येयाथाम् वल्क्येध्वम्
उत्तमवल्क्येय वल्क्येवहि वल्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवल्कयतु वल्कयताम् वल्कयन्तु
मध्यमवल्कय वल्कयतम् वल्कयत
उत्तमवल्कयानि वल्कयाव वल्कयाम


आत्मनेपदेएकद्विबहु
प्रथमवल्कयताम् वल्कयेताम् वल्कयन्ताम्
मध्यमवल्कयस्व वल्कयेथाम् वल्कयध्वम्
उत्तमवल्कयै वल्कयावहै वल्कयामहै


कर्मणिएकद्विबहु
प्रथमवल्क्यताम् वल्क्येताम् वल्क्यन्ताम्
मध्यमवल्क्यस्व वल्क्येथाम् वल्क्यध्वम्
उत्तमवल्क्यै वल्क्यावहै वल्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवल्कयिष्यति वल्कयिष्यतः वल्कयिष्यन्ति
मध्यमवल्कयिष्यसि वल्कयिष्यथः वल्कयिष्यथ
उत्तमवल्कयिष्यामि वल्कयिष्यावः वल्कयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवल्कयिष्यते वल्कयिष्येते वल्कयिष्यन्ते
मध्यमवल्कयिष्यसे वल्कयिष्येथे वल्कयिष्यध्वे
उत्तमवल्कयिष्ये वल्कयिष्यावहे वल्कयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवल्कयिता वल्कयितारौ वल्कयितारः
मध्यमवल्कयितासि वल्कयितास्थः वल्कयितास्थ
उत्तमवल्कयितास्मि वल्कयितास्वः वल्कयितास्मः

कृदन्त

क्त
वल्कित m. n. वल्किता f.

क्तवतु
वल्कितवत् m. n. वल्कितवती f.

शतृ
वल्कयत् m. n. वल्कयन्ती f.

शानच्
वल्कयमान m. n. वल्कयमाना f.

शानच् कर्मणि
वल्क्यमान m. n. वल्क्यमाना f.

लुडादेश पर
वल्कयिष्यत् m. n. वल्कयिष्यन्ती f.

लुडादेश आत्म
वल्कयिष्यमाण m. n. वल्कयिष्यमाणा f.

तव्य
वल्कयितव्य m. n. वल्कयितव्या f.

यत्
वल्क्य m. n. वल्क्या f.

अनीयर्
वल्कनीय m. n. वल्कनीया f.

अव्यय

तुमुन्
वल्कयितुम्

क्त्वा
वल्कयित्वा

ल्यप्
॰वल्क्य

लिट्
वल्कयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria