तिङन्तावली ?वड्ढ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवड्ढति वड्ढतः वड्ढन्ति
मध्यमवड्ढसि वड्ढथः वड्ढथ
उत्तमवड्ढामि वड्ढावः वड्ढामः


आत्मनेपदेएकद्विबहु
प्रथमवड्ढते वड्ढेते वड्ढन्ते
मध्यमवड्ढसे वड्ढेथे वड्ढध्वे
उत्तमवड्ढे वड्ढावहे वड्ढामहे


कर्मणिएकद्विबहु
प्रथमवड्ढ्यते वड्ढ्येते वड्ढ्यन्ते
मध्यमवड्ढ्यसे वड्ढ्येथे वड्ढ्यध्वे
उत्तमवड्ढ्ये वड्ढ्यावहे वड्ढ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवड्ढत् अवड्ढताम् अवड्ढन्
मध्यमअवड्ढः अवड्ढतम् अवड्ढत
उत्तमअवड्ढम् अवड्ढाव अवड्ढाम


आत्मनेपदेएकद्विबहु
प्रथमअवड्ढत अवड्ढेताम् अवड्ढन्त
मध्यमअवड्ढथाः अवड्ढेथाम् अवड्ढध्वम्
उत्तमअवड्ढे अवड्ढावहि अवड्ढामहि


कर्मणिएकद्विबहु
प्रथमअवड्ढ्यत अवड्ढ्येताम् अवड्ढ्यन्त
मध्यमअवड्ढ्यथाः अवड्ढ्येथाम् अवड्ढ्यध्वम्
उत्तमअवड्ढ्ये अवड्ढ्यावहि अवड्ढ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवड्ढेत् वड्ढेताम् वड्ढेयुः
मध्यमवड्ढेः वड्ढेतम् वड्ढेत
उत्तमवड्ढेयम् वड्ढेव वड्ढेम


आत्मनेपदेएकद्विबहु
प्रथमवड्ढेत वड्ढेयाताम् वड्ढेरन्
मध्यमवड्ढेथाः वड्ढेयाथाम् वड्ढेध्वम्
उत्तमवड्ढेय वड्ढेवहि वड्ढेमहि


कर्मणिएकद्विबहु
प्रथमवड्ढ्येत वड्ढ्येयाताम् वड्ढ्येरन्
मध्यमवड्ढ्येथाः वड्ढ्येयाथाम् वड्ढ्येध्वम्
उत्तमवड्ढ्येय वड्ढ्येवहि वड्ढ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवड्ढतु वड्ढताम् वड्ढन्तु
मध्यमवड्ढ वड्ढतम् वड्ढत
उत्तमवड्ढानि वड्ढाव वड्ढाम


आत्मनेपदेएकद्विबहु
प्रथमवड्ढताम् वड्ढेताम् वड्ढन्ताम्
मध्यमवड्ढस्व वड्ढेथाम् वड्ढध्वम्
उत्तमवड्ढै वड्ढावहै वड्ढामहै


कर्मणिएकद्विबहु
प्रथमवड्ढ्यताम् वड्ढ्येताम् वड्ढ्यन्ताम्
मध्यमवड्ढ्यस्व वड्ढ्येथाम् वड्ढ्यध्वम्
उत्तमवड्ढ्यै वड्ढ्यावहै वड्ढ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवड्ढिष्यति वड्ढिष्यतः वड्ढिष्यन्ति
मध्यमवड्ढिष्यसि वड्ढिष्यथः वड्ढिष्यथ
उत्तमवड्ढिष्यामि वड्ढिष्यावः वड्ढिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवड्ढिष्यते वड्ढिष्येते वड्ढिष्यन्ते
मध्यमवड्ढिष्यसे वड्ढिष्येथे वड्ढिष्यध्वे
उत्तमवड्ढिष्ये वड्ढिष्यावहे वड्ढिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवड्ढिता वड्ढितारौ वड्ढितारः
मध्यमवड्ढितासि वड्ढितास्थः वड्ढितास्थ
उत्तमवड्ढितास्मि वड्ढितास्वः वड्ढितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववड्ढ ववड्ढतुः ववड्ढुः
मध्यमववड्ढिथ ववड्ढथुः ववड्ढ
उत्तमववड्ढ ववड्ढिव ववड्ढिम


आत्मनेपदेएकद्विबहु
प्रथमववड्ढे ववड्ढाते ववड्ढिरे
मध्यमववड्ढिषे ववड्ढाथे ववड्ढिध्वे
उत्तमववड्ढे ववड्ढिवहे ववड्ढिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवड्ढ्यात् वड्ढ्यास्ताम् वड्ढ्यासुः
मध्यमवड्ढ्याः वड्ढ्यास्तम् वड्ढ्यास्त
उत्तमवड्ढ्यासम् वड्ढ्यास्व वड्ढ्यास्म

कृदन्त

क्त
वड्ढित m. n. वड्ढिता f.

क्तवतु
वड्ढितवत् m. n. वड्ढितवती f.

शतृ
वड्ढत् m. n. वड्ढन्ती f.

शानच्
वड्ढमान m. n. वड्ढमाना f.

शानच् कर्मणि
वड्ढ्यमान m. n. वड्ढ्यमाना f.

लुडादेश पर
वड्ढिष्यत् m. n. वड्ढिष्यन्ती f.

लुडादेश आत्म
वड्ढिष्यमाण m. n. वड्ढिष्यमाणा f.

तव्य
वड्ढितव्य m. n. वड्ढितव्या f.

यत्
वड्ढ्य m. n. वड्ढ्या f.

अनीयर्
वड्ढनीय m. n. वड्ढनीया f.

लिडादेश पर
ववड्ढ्वस् m. n. ववड्ढुषी f.

लिडादेश आत्म
ववड्ढान m. n. ववड्ढाना f.

अव्यय

तुमुन्
वड्ढितुम्

क्त्वा
वड्ढित्वा

ल्यप्
॰वड्ढ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria