तिङन्तावली वृक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्कति वर्कतः वर्कन्ति
मध्यमवर्कसि वर्कथः वर्कथ
उत्तमवर्कामि वर्कावः वर्कामः


आत्मनेपदेएकद्विबहु
प्रथमवर्कते वर्केते वर्कन्ते
मध्यमवर्कसे वर्केथे वर्कध्वे
उत्तमवर्के वर्कावहे वर्कामहे


कर्मणिएकद्विबहु
प्रथमवृक्यते वृक्येते वृक्यन्ते
मध्यमवृक्यसे वृक्येथे वृक्यध्वे
उत्तमवृक्ये वृक्यावहे वृक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्कत् अवर्कताम् अवर्कन्
मध्यमअवर्कः अवर्कतम् अवर्कत
उत्तमअवर्कम् अवर्काव अवर्काम


आत्मनेपदेएकद्विबहु
प्रथमअवर्कत अवर्केताम् अवर्कन्त
मध्यमअवर्कथाः अवर्केथाम् अवर्कध्वम्
उत्तमअवर्के अवर्कावहि अवर्कामहि


कर्मणिएकद्विबहु
प्रथमअवृक्यत अवृक्येताम् अवृक्यन्त
मध्यमअवृक्यथाः अवृक्येथाम् अवृक्यध्वम्
उत्तमअवृक्ये अवृक्यावहि अवृक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्केत् वर्केताम् वर्केयुः
मध्यमवर्केः वर्केतम् वर्केत
उत्तमवर्केयम् वर्केव वर्केम


आत्मनेपदेएकद्विबहु
प्रथमवर्केत वर्केयाताम् वर्केरन्
मध्यमवर्केथाः वर्केयाथाम् वर्केध्वम्
उत्तमवर्केय वर्केवहि वर्केमहि


कर्मणिएकद्विबहु
प्रथमवृक्येत वृक्येयाताम् वृक्येरन्
मध्यमवृक्येथाः वृक्येयाथाम् वृक्येध्वम्
उत्तमवृक्येय वृक्येवहि वृक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्कतु वर्कताम् वर्कन्तु
मध्यमवर्क वर्कतम् वर्कत
उत्तमवर्काणि वर्काव वर्काम


आत्मनेपदेएकद्विबहु
प्रथमवर्कताम् वर्केताम् वर्कन्ताम्
मध्यमवर्कस्व वर्केथाम् वर्कध्वम्
उत्तमवर्कै वर्कावहै वर्कामहै


कर्मणिएकद्विबहु
प्रथमवृक्यताम् वृक्येताम् वृक्यन्ताम्
मध्यमवृक्यस्व वृक्येथाम् वृक्यध्वम्
उत्तमवृक्यै वृक्यावहै वृक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्किष्यति वर्किष्यतः वर्किष्यन्ति
मध्यमवर्किष्यसि वर्किष्यथः वर्किष्यथ
उत्तमवर्किष्यामि वर्किष्यावः वर्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्किष्यते वर्किष्येते वर्किष्यन्ते
मध्यमवर्किष्यसे वर्किष्येथे वर्किष्यध्वे
उत्तमवर्किष्ये वर्किष्यावहे वर्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्किता वर्कितारौ वर्कितारः
मध्यमवर्कितासि वर्कितास्थः वर्कितास्थ
उत्तमवर्कितास्मि वर्कितास्वः वर्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्क ववृकतुः ववृकुः
मध्यमववर्किथ ववृकथुः ववृक
उत्तमववर्क ववृकिव ववृकिम


आत्मनेपदेएकद्विबहु
प्रथमववृके ववृकाते ववृकिरे
मध्यमववृकिषे ववृकाथे ववृकिध्वे
उत्तमववृके ववृकिवहे ववृकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृक्यात् वृक्यास्ताम् वृक्यासुः
मध्यमवृक्याः वृक्यास्तम् वृक्यास्त
उत्तमवृक्यासम् वृक्यास्व वृक्यास्म

कृदन्त

क्त
वृक्त m. n. वृक्ता f.

क्तवतु
वृक्तवत् m. n. वृक्तवती f.

शतृ
वर्कत् m. n. वर्कन्ती f.

शानच्
वर्कमाण m. n. वर्कमाणा f.

शानच् कर्मणि
वृक्यमाण m. n. वृक्यमाणा f.

लुडादेश पर
वर्किष्यत् m. n. वर्किष्यन्ती f.

लुडादेश आत्म
वर्किष्यमाण m. n. वर्किष्यमाणा f.

तव्य
वर्कितव्य m. n. वर्कितव्या f.

यत्
वृक्य m. n. वृक्या f.

अनीयर्
वर्कणीय m. n. वर्कणीया f.

लिडादेश पर
ववृक्वस् m. n. ववृकुषी f.

लिडादेश आत्म
ववृकाण m. n. ववृकाणा f.

अव्यय

तुमुन्
वर्कितुम्

क्त्वा
वृक्त्वा

ल्यप्
॰वृक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria