तिङन्तावली वृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवृणक्ति वृङ्क्तः वृञ्जन्ति
मध्यमवृणक्षि वृङ्क्थः वृङ्क्थ
उत्तमवृणज्मि वृञ्ज्वः वृञ्ज्मः


कर्मणिएकद्विबहु
प्रथमवृज्यते वृज्येते वृज्यन्ते
मध्यमवृज्यसे वृज्येथे वृज्यध्वे
उत्तमवृज्ये वृज्यावहे वृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवृणक् अवृङ्क्ताम् अवृञ्जन्
मध्यमअवृणक् अवृङ्क्तम् अवृङ्क्त
उत्तमअवृणजम् अवृञ्ज्व अवृञ्ज्म


कर्मणिएकद्विबहु
प्रथमअवृज्यत अवृज्येताम् अवृज्यन्त
मध्यमअवृज्यथाः अवृज्येथाम् अवृज्यध्वम्
उत्तमअवृज्ये अवृज्यावहि अवृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवृञ्ज्यात् वृञ्ज्याताम् वृञ्ज्युः
मध्यमवृञ्ज्याः वृञ्ज्यातम् वृञ्ज्यात
उत्तमवृञ्ज्याम् वृञ्ज्याव वृञ्ज्याम


कर्मणिएकद्विबहु
प्रथमवृज्येत वृज्येयाताम् वृज्येरन्
मध्यमवृज्येथाः वृज्येयाथाम् वृज्येध्वम्
उत्तमवृज्येय वृज्येवहि वृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवृणक्तु वृङ्क्ताम् वृञ्जन्तु
मध्यमवृङ्ग्धि वृङ्क्तम् वृङ्क्त
उत्तमवृणजानि वृणजाव वृणजाम


कर्मणिएकद्विबहु
प्रथमवृज्यताम् वृज्येताम् वृज्यन्ताम्
मध्यमवृज्यस्व वृज्येथाम् वृज्यध्वम्
उत्तमवृज्यै वृज्यावहै वृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्जिष्यति वर्क्ष्यति वर्जिष्यतः वर्क्ष्यतः वर्जिष्यन्ति वर्क्ष्यन्ति
मध्यमवर्जिष्यसि वर्क्ष्यसि वर्जिष्यथः वर्क्ष्यथः वर्जिष्यथ वर्क्ष्यथ
उत्तमवर्जिष्यामि वर्क्ष्यामि वर्जिष्यावः वर्क्ष्यावः वर्जिष्यामः वर्क्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्जिता वर्जितारौ वर्जितारः
मध्यमवर्जितासि वर्जितास्थः वर्जितास्थ
उत्तमवर्जितास्मि वर्जितास्वः वर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्ज ववृजतुः ववृजुः
मध्यमववर्जिथ ववृजथुः ववृज
उत्तमववर्ज ववृजिव ववृजिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवृक्षत् अवृक्षताम् अवृक्षन्
मध्यमअवृक्षः अवृक्षतम् अवृक्षत
उत्तमअवृक्षम् अवृक्षाव अवृक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअवृक्षत अवृक्षाताम् अवृक्षन्त
मध्यमअवृक्षथाः अवृक्षाथाम् अवृक्षध्वम्
उत्तमअवृक्षि अवृक्षावहि अवृक्षामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृज्यात् वृज्यास्ताम् वृज्यासुः
मध्यमवृज्याः वृज्यास्तम् वृज्यास्त
उत्तमवृज्यासम् वृज्यास्व वृज्यास्म

कृदन्त

क्त
वृक्त m. n. वृक्ता f.

क्तवतु
वृक्तवत् m. n. वृक्तवती f.

शतृ
वृञ्जत् m. n. वृञ्जती f.

शानच् कर्मणि
वृज्यमान m. n. वृज्यमाना f.

लुडादेश पर
वर्क्ष्यत् m. n. वर्क्ष्यन्ती f.

लुडादेश पर
वर्जिष्यत् m. n. वर्जिष्यन्ती f.

तव्य
वर्जितव्य m. n. वर्जितव्या f.

यत्
वृज्य m. n. वृज्या f.

अनीयर्
वर्जनीय m. n. वर्जनीया f.

लिडादेश पर
ववृज्वस् m. n. ववृजुषी f.

अव्यय

तुमुन्
वर्जितुम्

क्त्वा
वर्जित्वा

ल्यप्
॰वर्ज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्जयति वर्जयतः वर्जयन्ति
मध्यमवर्जयसि वर्जयथः वर्जयथ
उत्तमवर्जयामि वर्जयावः वर्जयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्जयते वर्जयेते वर्जयन्ते
मध्यमवर्जयसे वर्जयेथे वर्जयध्वे
उत्तमवर्जये वर्जयावहे वर्जयामहे


कर्मणिएकद्विबहु
प्रथमवर्ज्यते वर्ज्येते वर्ज्यन्ते
मध्यमवर्ज्यसे वर्ज्येथे वर्ज्यध्वे
उत्तमवर्ज्ये वर्ज्यावहे वर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्जयत् अवर्जयताम् अवर्जयन्
मध्यमअवर्जयः अवर्जयतम् अवर्जयत
उत्तमअवर्जयम् अवर्जयाव अवर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्जयत अवर्जयेताम् अवर्जयन्त
मध्यमअवर्जयथाः अवर्जयेथाम् अवर्जयध्वम्
उत्तमअवर्जये अवर्जयावहि अवर्जयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ज्यत अवर्ज्येताम् अवर्ज्यन्त
मध्यमअवर्ज्यथाः अवर्ज्येथाम् अवर्ज्यध्वम्
उत्तमअवर्ज्ये अवर्ज्यावहि अवर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्जयेत् वर्जयेताम् वर्जयेयुः
मध्यमवर्जयेः वर्जयेतम् वर्जयेत
उत्तमवर्जयेयम् वर्जयेव वर्जयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्जयेत वर्जयेयाताम् वर्जयेरन्
मध्यमवर्जयेथाः वर्जयेयाथाम् वर्जयेध्वम्
उत्तमवर्जयेय वर्जयेवहि वर्जयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ज्येत वर्ज्येयाताम् वर्ज्येरन्
मध्यमवर्ज्येथाः वर्ज्येयाथाम् वर्ज्येध्वम्
उत्तमवर्ज्येय वर्ज्येवहि वर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्जयतु वर्जयताम् वर्जयन्तु
मध्यमवर्जय वर्जयतम् वर्जयत
उत्तमवर्जयानि वर्जयाव वर्जयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्जयताम् वर्जयेताम् वर्जयन्ताम्
मध्यमवर्जयस्व वर्जयेथाम् वर्जयध्वम्
उत्तमवर्जयै वर्जयावहै वर्जयामहै


कर्मणिएकद्विबहु
प्रथमवर्ज्यताम् वर्ज्येताम् वर्ज्यन्ताम्
मध्यमवर्ज्यस्व वर्ज्येथाम् वर्ज्यध्वम्
उत्तमवर्ज्यै वर्ज्यावहै वर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्जयिष्यति वर्जयिष्यतः वर्जयिष्यन्ति
मध्यमवर्जयिष्यसि वर्जयिष्यथः वर्जयिष्यथ
उत्तमवर्जयिष्यामि वर्जयिष्यावः वर्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्जयिष्यते वर्जयिष्येते वर्जयिष्यन्ते
मध्यमवर्जयिष्यसे वर्जयिष्येथे वर्जयिष्यध्वे
उत्तमवर्जयिष्ये वर्जयिष्यावहे वर्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्जयिता वर्जयितारौ वर्जयितारः
मध्यमवर्जयितासि वर्जयितास्थः वर्जयितास्थ
उत्तमवर्जयितास्मि वर्जयितास्वः वर्जयितास्मः

कृदन्त

क्त
वर्जित m. n. वर्जिता f.

क्तवतु
वर्जितवत् m. n. वर्जितवती f.

शतृ
वर्जयत् m. n. वर्जयन्ती f.

शानच्
वर्जयमान m. n. वर्जयमाना f.

शानच् कर्मणि
वर्ज्यमान m. n. वर्ज्यमाना f.

लुडादेश पर
वर्जयिष्यत् m. n. वर्जयिष्यन्ती f.

लुडादेश आत्म
वर्जयिष्यमाण m. n. वर्जयिष्यमाणा f.

यत्
वर्ज्य m. n. वर्ज्या f.

अनीयर्
वर्जनीय m. n. वर्जनीया f.

तव्य
वर्जयितव्य m. n. वर्जयितव्या f.

अव्यय

तुमुन्
वर्जयितुम्

क्त्वा
वर्जयित्वा

ल्यप्
॰वर्जय्य

लिट्
वर्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria