तिङन्तावली ?त्वञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्वनक्ति त्वङ्क्तः त्वञ्चन्ति
मध्यमत्वनक्षि त्वङ्क्थः त्वङ्क्थ
उत्तमत्वनच्मि त्वञ्च्वः त्वञ्च्मः


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्क्ते त्वञ्चाते त्वञ्चते
मध्यमत्वङ्क्षे त्वञ्चाथे त्वङ्ग्ध्वे
उत्तमत्वञ्चे त्वञ्च्वहे त्वञ्च्महे


कर्मणिएकद्विबहु
प्रथमत्वच्यते त्वच्येते त्वच्यन्ते
मध्यमत्वच्यसे त्वच्येथे त्वच्यध्वे
उत्तमत्वच्ये त्वच्यावहे त्वच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्वनक् अत्वङ्क्ताम् अत्वञ्चन्
मध्यमअत्वनक् अत्वङ्क्तम् अत्वङ्क्त
उत्तमअत्वनचम् अत्वञ्च्व अत्वञ्च्म


आत्मनेपदेएकद्विबहु
प्रथमअत्वङ्क्त अत्वञ्चाताम् अत्वञ्चत
मध्यमअत्वङ्क्थाः अत्वञ्चाथाम् अत्वङ्ग्ध्वम्
उत्तमअत्वञ्चि अत्वञ्च्वहि अत्वञ्च्महि


कर्मणिएकद्विबहु
प्रथमअत्वच्यत अत्वच्येताम् अत्वच्यन्त
मध्यमअत्वच्यथाः अत्वच्येथाम् अत्वच्यध्वम्
उत्तमअत्वच्ये अत्वच्यावहि अत्वच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वञ्च्यात् त्वञ्च्याताम् त्वञ्च्युः
मध्यमत्वञ्च्याः त्वञ्च्यातम् त्वञ्च्यात
उत्तमत्वञ्च्याम् त्वञ्च्याव त्वञ्च्याम


आत्मनेपदेएकद्विबहु
प्रथमत्वञ्चीत त्वञ्चीयाताम् त्वञ्चीरन्
मध्यमत्वञ्चीथाः त्वञ्चीयाथाम् त्वञ्चीध्वम्
उत्तमत्वञ्चीय त्वञ्चीवहि त्वञ्चीमहि


कर्मणिएकद्विबहु
प्रथमत्वच्येत त्वच्येयाताम् त्वच्येरन्
मध्यमत्वच्येथाः त्वच्येयाथाम् त्वच्येध्वम्
उत्तमत्वच्येय त्वच्येवहि त्वच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्वनक्तु त्वङ्क्ताम् त्वञ्चन्तु
मध्यमत्वङ्ग्धि त्वङ्क्तम् त्वङ्क्त
उत्तमत्वनचानि त्वनचाव त्वनचाम


आत्मनेपदेएकद्विबहु
प्रथमत्वङ्क्ताम् त्वञ्चाताम् त्वञ्चताम्
मध्यमत्वङ्क्ष्व त्वञ्चाथाम् त्वङ्ग्ध्वम्
उत्तमत्वनचै त्वनचावहै त्वनचामहै


कर्मणिएकद्विबहु
प्रथमत्वच्यताम् त्वच्येताम् त्वच्यन्ताम्
मध्यमत्वच्यस्व त्वच्येथाम् त्वच्यध्वम्
उत्तमत्वच्यै त्वच्यावहै त्वच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्वञ्चिष्यति त्वञ्चिष्यतः त्वञ्चिष्यन्ति
मध्यमत्वञ्चिष्यसि त्वञ्चिष्यथः त्वञ्चिष्यथ
उत्तमत्वञ्चिष्यामि त्वञ्चिष्यावः त्वञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्वञ्चिष्यते त्वञ्चिष्येते त्वञ्चिष्यन्ते
मध्यमत्वञ्चिष्यसे त्वञ्चिष्येथे त्वञ्चिष्यध्वे
उत्तमत्वञ्चिष्ये त्वञ्चिष्यावहे त्वञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वञ्चिता त्वञ्चितारौ त्वञ्चितारः
मध्यमत्वञ्चितासि त्वञ्चितास्थः त्वञ्चितास्थ
उत्तमत्वञ्चितास्मि त्वञ्चितास्वः त्वञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्वञ्च तत्वञ्चतुः तत्वञ्चुः
मध्यमतत्वञ्चिथ तत्वञ्चथुः तत्वञ्च
उत्तमतत्वञ्च तत्वञ्चिव तत्वञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमतत्वञ्चे तत्वञ्चाते तत्वञ्चिरे
मध्यमतत्वञ्चिषे तत्वञ्चाथे तत्वञ्चिध्वे
उत्तमतत्वञ्चे तत्वञ्चिवहे तत्वञ्चिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वच्यात् त्वच्यास्ताम् त्वच्यासुः
मध्यमत्वच्याः त्वच्यास्तम् त्वच्यास्त
उत्तमत्वच्यासम् त्वच्यास्व त्वच्यास्म

कृदन्त

क्त
त्वञ्चित m. n. त्वञ्चिता f.

क्तवतु
त्वञ्चितवत् m. n. त्वञ्चितवती f.

शतृ
त्वञ्चत् m. n. त्वञ्चती f.

शानच्
त्वञ्चान m. n. त्वञ्चाना f.

शानच् कर्मणि
त्वच्यमान m. n. त्वच्यमाना f.

लुडादेश पर
त्वञ्चिष्यत् m. n. त्वञ्चिष्यन्ती f.

लुडादेश आत्म
त्वञ्चिष्यमाण m. n. त्वञ्चिष्यमाणा f.

तव्य
त्वञ्चितव्य m. n. त्वञ्चितव्या f.

यत्
त्वङ्क्य m. n. त्वङ्क्या f.

अनीयर्
त्वञ्चनीय m. n. त्वञ्चनीया f.

लिडादेश पर
तत्वञ्च्वस् m. n. तत्वञ्चुषी f.

लिडादेश आत्म
तत्वञ्चान m. n. तत्वञ्चाना f.

अव्यय

तुमुन्
त्वञ्चितुम्

क्त्वा
त्वञ्चित्वा

ल्यप्
॰त्वच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria