तिङन्तावली तक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतकति तकतः तकन्ति
मध्यमतकसि तकथः तकथ
उत्तमतकामि तकावः तकामः


कर्मणिएकद्विबहु
प्रथमतक्यते तक्येते तक्यन्ते
मध्यमतक्यसे तक्येथे तक्यध्वे
उत्तमतक्ये तक्यावहे तक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतकत् अतकताम् अतकन्
मध्यमअतकः अतकतम् अतकत
उत्तमअतकम् अतकाव अतकाम


कर्मणिएकद्विबहु
प्रथमअतक्यत अतक्येताम् अतक्यन्त
मध्यमअतक्यथाः अतक्येथाम् अतक्यध्वम्
उत्तमअतक्ये अतक्यावहि अतक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतकेत् तकेताम् तकेयुः
मध्यमतकेः तकेतम् तकेत
उत्तमतकेयम् तकेव तकेम


कर्मणिएकद्विबहु
प्रथमतक्येत तक्येयाताम् तक्येरन्
मध्यमतक्येथाः तक्येयाथाम् तक्येध्वम्
उत्तमतक्येय तक्येवहि तक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतकतु तकताम् तकन्तु
मध्यमतक तकतम् तकत
उत्तमतकानि तकाव तकाम


कर्मणिएकद्विबहु
प्रथमतक्यताम् तक्येताम् तक्यन्ताम्
मध्यमतक्यस्व तक्येथाम् तक्यध्वम्
उत्तमतक्यै तक्यावहै तक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतकिष्यति तकिष्यतः तकिष्यन्ति
मध्यमतकिष्यसि तकिष्यथः तकिष्यथ
उत्तमतकिष्यामि तकिष्यावः तकिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतकिता तकितारौ तकितारः
मध्यमतकितासि तकितास्थः तकितास्थ
उत्तमतकितास्मि तकितास्वः तकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताक तेकतुः तेकुः
मध्यमतेकिथ ततक्थ तेकथुः तेक
उत्तमतताक ततक तेकिव तेकिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतक्यात् तक्यास्ताम् तक्यासुः
मध्यमतक्याः तक्यास्तम् तक्यास्त
उत्तमतक्यासम् तक्यास्व तक्यास्म

कृदन्त

क्त
तक्त m. n. तक्ता f.

क्तवतु
तक्तवत् m. n. तक्तवती f.

शतृ
तकत् m. n. तकन्ती f.

शानच् कर्मणि
तक्यमान m. n. तक्यमाना f.

लुडादेश पर
तकिष्यत् m. n. तकिष्यन्ती f.

तव्य
तकितव्य m. n. तकितव्या f.

यत्
ताक्य m. n. ताक्या f.

अनीयर्
तकनीय m. n. तकनीया f.

लिडादेश पर
तेकिवस् m. n. तेकुषी f.

अव्यय

तुमुन्
तकितुम्

क्त्वा
तक्त्वा

ल्यप्
॰तक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria