तिङन्तावली तृप्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतर्पति तर्पतः तर्पन्ति
मध्यमतर्पसि तर्पथः तर्पथ
उत्तमतर्पामि तर्पावः तर्पामः


कर्मणिएकद्विबहु
प्रथमतृप्यते तृप्येते तृप्यन्ते
मध्यमतृप्यसे तृप्येथे तृप्यध्वे
उत्तमतृप्ये तृप्यावहे तृप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतर्पत् अतर्पताम् अतर्पन्
मध्यमअतर्पः अतर्पतम् अतर्पत
उत्तमअतर्पम् अतर्पाव अतर्पाम


कर्मणिएकद्विबहु
प्रथमअतृप्यत अतृप्येताम् अतृप्यन्त
मध्यमअतृप्यथाः अतृप्येथाम् अतृप्यध्वम्
उत्तमअतृप्ये अतृप्यावहि अतृप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्पेत् तर्पेताम् तर्पेयुः
मध्यमतर्पेः तर्पेतम् तर्पेत
उत्तमतर्पेयम् तर्पेव तर्पेम


कर्मणिएकद्विबहु
प्रथमतृप्येत तृप्येयाताम् तृप्येरन्
मध्यमतृप्येथाः तृप्येयाथाम् तृप्येध्वम्
उत्तमतृप्येय तृप्येवहि तृप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतर्पतु तर्पताम् तर्पन्तु
मध्यमतर्प तर्पतम् तर्पत
उत्तमतर्पाणि तर्पाव तर्पाम


कर्मणिएकद्विबहु
प्रथमतृप्यताम् तृप्येताम् तृप्यन्ताम्
मध्यमतृप्यस्व तृप्येथाम् तृप्यध्वम्
उत्तमतृप्यै तृप्यावहै तृप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्प्स्यति तर्प्स्यतः तर्प्स्यन्ति
मध्यमतर्प्स्यसि तर्प्स्यथः तर्प्स्यथ
उत्तमतर्प्स्यामि तर्प्स्यावः तर्प्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्प्ता तर्प्तारौ तर्प्तारः
मध्यमतर्प्तासि तर्प्तास्थः तर्प्तास्थ
उत्तमतर्प्तास्मि तर्प्तास्वः तर्प्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततर्प ततृपतुः ततृपुः
मध्यमततर्पिथ ततृपथुः ततृप
उत्तमततर्प ततृपिव ततृपिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतृप्यात् तृप्यास्ताम् तृप्यासुः
मध्यमतृप्याः तृप्यास्तम् तृप्यास्त
उत्तमतृप्यासम् तृप्यास्व तृप्यास्म

कृदन्त

क्त
तृप्त m. n. तृप्ता f.

क्तवतु
तृप्तवत् m. n. तृप्तवती f.

शतृ
तर्पत् m. n. तर्पन्ती f.

शानच् कर्मणि
तृप्यमाण m. n. तृप्यमाणा f.

लुडादेश पर
तर्प्स्यत् m. n. तर्प्स्यन्ती f.

तव्य
तर्प्तव्य m. n. तर्प्तव्या f.

यत्
तृप्य m. n. तृप्या f.

अनीयर्
तर्पणीय m. n. तर्पणीया f.

लिडादेश पर
ततृप्वस् m. n. ततृपुषी f.

अव्यय

तुमुन्
तर्प्तुम्

क्त्वा
तृप्त्वा

ल्यप्
॰तृप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतर्पयति तर्पयतः तर्पयन्ति
मध्यमतर्पयसि तर्पयथः तर्पयथ
उत्तमतर्पयामि तर्पयावः तर्पयामः


आत्मनेपदेएकद्विबहु
प्रथमतर्पयते तर्पयेते तर्पयन्ते
मध्यमतर्पयसे तर्पयेथे तर्पयध्वे
उत्तमतर्पये तर्पयावहे तर्पयामहे


कर्मणिएकद्विबहु
प्रथमतर्प्यते तर्प्येते तर्प्यन्ते
मध्यमतर्प्यसे तर्प्येथे तर्प्यध्वे
उत्तमतर्प्ये तर्प्यावहे तर्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतर्पयत् अतर्पयताम् अतर्पयन्
मध्यमअतर्पयः अतर्पयतम् अतर्पयत
उत्तमअतर्पयम् अतर्पयाव अतर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअतर्पयत अतर्पयेताम् अतर्पयन्त
मध्यमअतर्पयथाः अतर्पयेथाम् अतर्पयध्वम्
उत्तमअतर्पये अतर्पयावहि अतर्पयामहि


कर्मणिएकद्विबहु
प्रथमअतर्प्यत अतर्प्येताम् अतर्प्यन्त
मध्यमअतर्प्यथाः अतर्प्येथाम् अतर्प्यध्वम्
उत्तमअतर्प्ये अतर्प्यावहि अतर्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतर्पयेत् तर्पयेताम् तर्पयेयुः
मध्यमतर्पयेः तर्पयेतम् तर्पयेत
उत्तमतर्पयेयम् तर्पयेव तर्पयेम


आत्मनेपदेएकद्विबहु
प्रथमतर्पयेत तर्पयेयाताम् तर्पयेरन्
मध्यमतर्पयेथाः तर्पयेयाथाम् तर्पयेध्वम्
उत्तमतर्पयेय तर्पयेवहि तर्पयेमहि


कर्मणिएकद्विबहु
प्रथमतर्प्येत तर्प्येयाताम् तर्प्येरन्
मध्यमतर्प्येथाः तर्प्येयाथाम् तर्प्येध्वम्
उत्तमतर्प्येय तर्प्येवहि तर्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतर्पयतु तर्पयताम् तर्पयन्तु
मध्यमतर्पय तर्पयतम् तर्पयत
उत्तमतर्पयाणि तर्पयाव तर्पयाम


आत्मनेपदेएकद्विबहु
प्रथमतर्पयताम् तर्पयेताम् तर्पयन्ताम्
मध्यमतर्पयस्व तर्पयेथाम् तर्पयध्वम्
उत्तमतर्पयै तर्पयावहै तर्पयामहै


कर्मणिएकद्विबहु
प्रथमतर्प्यताम् तर्प्येताम् तर्प्यन्ताम्
मध्यमतर्प्यस्व तर्प्येथाम् तर्प्यध्वम्
उत्तमतर्प्यै तर्प्यावहै तर्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्पयिष्यति तर्पयिष्यतः तर्पयिष्यन्ति
मध्यमतर्पयिष्यसि तर्पयिष्यथः तर्पयिष्यथ
उत्तमतर्पयिष्यामि तर्पयिष्यावः तर्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतर्पयिष्यते तर्पयिष्येते तर्पयिष्यन्ते
मध्यमतर्पयिष्यसे तर्पयिष्येथे तर्पयिष्यध्वे
उत्तमतर्पयिष्ये तर्पयिष्यावहे तर्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्पयिता तर्पयितारौ तर्पयितारः
मध्यमतर्पयितासि तर्पयितास्थः तर्पयितास्थ
उत्तमतर्पयितास्मि तर्पयितास्वः तर्पयितास्मः

कृदन्त

क्त
तर्पित m. n. तर्पिता f.

क्तवतु
तर्पितवत् m. n. तर्पितवती f.

शतृ
तर्पयत् m. n. तर्पयन्ती f.

शानच्
तर्पयमाण m. n. तर्पयमाणा f.

शानच् कर्मणि
तर्प्यमाण m. n. तर्प्यमाणा f.

लुडादेश पर
तर्पयिष्यत् m. n. तर्पयिष्यन्ती f.

लुडादेश आत्म
तर्पयिष्यमाण m. n. तर्पयिष्यमाणा f.

यत्
तर्प्य m. n. तर्प्या f.

अनीयर्
तर्पणीय m. n. तर्पणीया f.

तव्य
तर्पयितव्य m. n. तर्पयितव्या f.

अव्यय

तुमुन्
तर्पयितुम्

क्त्वा
तर्पयित्वा

ल्यप्
॰तर्प्य

लिट्
तर्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria