तिङन्तावली ?स्फूर्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्जति स्फूर्जतः स्फूर्जन्ति
मध्यमस्फूर्जसि स्फूर्जथः स्फूर्जथ
उत्तमस्फूर्जामि स्फूर्जावः स्फूर्जामः


आत्मनेपदेएकद्विबहु
प्रथमस्फूर्जते स्फूर्जेते स्फूर्जन्ते
मध्यमस्फूर्जसे स्फूर्जेथे स्फूर्जध्वे
उत्तमस्फूर्जे स्फूर्जावहे स्फूर्जामहे


कर्मणिएकद्विबहु
प्रथमस्फूर्ज्यते स्फूर्ज्येते स्फूर्ज्यन्ते
मध्यमस्फूर्ज्यसे स्फूर्ज्येथे स्फूर्ज्यध्वे
उत्तमस्फूर्ज्ये स्फूर्ज्यावहे स्फूर्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फूर्जत् अस्फूर्जताम् अस्फूर्जन्
मध्यमअस्फूर्जः अस्फूर्जतम् अस्फूर्जत
उत्तमअस्फूर्जम् अस्फूर्जाव अस्फूर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फूर्जत अस्फूर्जेताम् अस्फूर्जन्त
मध्यमअस्फूर्जथाः अस्फूर्जेथाम् अस्फूर्जध्वम्
उत्तमअस्फूर्जे अस्फूर्जावहि अस्फूर्जामहि


कर्मणिएकद्विबहु
प्रथमअस्फूर्ज्यत अस्फूर्ज्येताम् अस्फूर्ज्यन्त
मध्यमअस्फूर्ज्यथाः अस्फूर्ज्येथाम् अस्फूर्ज्यध्वम्
उत्तमअस्फूर्ज्ये अस्फूर्ज्यावहि अस्फूर्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्जेत् स्फूर्जेताम् स्फूर्जेयुः
मध्यमस्फूर्जेः स्फूर्जेतम् स्फूर्जेत
उत्तमस्फूर्जेयम् स्फूर्जेव स्फूर्जेम


आत्मनेपदेएकद्विबहु
प्रथमस्फूर्जेत स्फूर्जेयाताम् स्फूर्जेरन्
मध्यमस्फूर्जेथाः स्फूर्जेयाथाम् स्फूर्जेध्वम्
उत्तमस्फूर्जेय स्फूर्जेवहि स्फूर्जेमहि


कर्मणिएकद्विबहु
प्रथमस्फूर्ज्येत स्फूर्ज्येयाताम् स्फूर्ज्येरन्
मध्यमस्फूर्ज्येथाः स्फूर्ज्येयाथाम् स्फूर्ज्येध्वम्
उत्तमस्फूर्ज्येय स्फूर्ज्येवहि स्फूर्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्जतु स्फूर्जताम् स्फूर्जन्तु
मध्यमस्फूर्ज स्फूर्जतम् स्फूर्जत
उत्तमस्फूर्जानि स्फूर्जाव स्फूर्जाम


आत्मनेपदेएकद्विबहु
प्रथमस्फूर्जताम् स्फूर्जेताम् स्फूर्जन्ताम्
मध्यमस्फूर्जस्व स्फूर्जेथाम् स्फूर्जध्वम्
उत्तमस्फूर्जै स्फूर्जावहै स्फूर्जामहै


कर्मणिएकद्विबहु
प्रथमस्फूर्ज्यताम् स्फूर्ज्येताम् स्फूर्ज्यन्ताम्
मध्यमस्फूर्ज्यस्व स्फूर्ज्येथाम् स्फूर्ज्यध्वम्
उत्तमस्फूर्ज्यै स्फूर्ज्यावहै स्फूर्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्जिष्यति स्फूर्जिष्यतः स्फूर्जिष्यन्ति
मध्यमस्फूर्जिष्यसि स्फूर्जिष्यथः स्फूर्जिष्यथ
उत्तमस्फूर्जिष्यामि स्फूर्जिष्यावः स्फूर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फूर्जिष्यते स्फूर्जिष्येते स्फूर्जिष्यन्ते
मध्यमस्फूर्जिष्यसे स्फूर्जिष्येथे स्फूर्जिष्यध्वे
उत्तमस्फूर्जिष्ये स्फूर्जिष्यावहे स्फूर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्जिता स्फूर्जितारौ स्फूर्जितारः
मध्यमस्फूर्जितासि स्फूर्जितास्थः स्फूर्जितास्थ
उत्तमस्फूर्जितास्मि स्फूर्जितास्वः स्फूर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुष्फूर्ज पुष्फूर्जतुः पुष्फूर्जुः
मध्यमपुष्फूर्जिथ पुष्फूर्जथुः पुष्फूर्ज
उत्तमपुष्फूर्ज पुष्फूर्जिव पुष्फूर्जिम


आत्मनेपदेएकद्विबहु
प्रथमपुष्फूर्जे पुष्फूर्जाते पुष्फूर्जिरे
मध्यमपुष्फूर्जिषे पुष्फूर्जाथे पुष्फूर्जिध्वे
उत्तमपुष्फूर्जे पुष्फूर्जिवहे पुष्फूर्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फूर्ज्यात् स्फूर्ज्यास्ताम् स्फूर्ज्यासुः
मध्यमस्फूर्ज्याः स्फूर्ज्यास्तम् स्फूर्ज्यास्त
उत्तमस्फूर्ज्यासम् स्फूर्ज्यास्व स्फूर्ज्यास्म

कृदन्त

क्त
स्फूर्जित m. n. स्फूर्जिता f.

क्तवतु
स्फूर्जितवत् m. n. स्फूर्जितवती f.

शतृ
स्फूर्जत् m. n. स्फूर्जन्ती f.

शानच्
स्फूर्जमान m. n. स्फूर्जमाना f.

शानच् कर्मणि
स्फूर्ज्यमान m. n. स्फूर्ज्यमाना f.

लुडादेश पर
स्फूर्जिष्यत् m. n. स्फूर्जिष्यन्ती f.

लुडादेश आत्म
स्फूर्जिष्यमाण m. n. स्फूर्जिष्यमाणा f.

तव्य
स्फूर्जितव्य m. n. स्फूर्जितव्या f.

यत्
स्फूर्ग्य m. n. स्फूर्ग्या f.

अनीयर्
स्फूर्जनीय m. n. स्फूर्जनीया f.

लिडादेश पर
पुष्फूर्ज्वस् m. n. पुष्फूर्जुषी f.

लिडादेश आत्म
पुष्फूर्जान m. n. पुष्फूर्जाना f.

अव्यय

तुमुन्
स्फूर्जितुम्

क्त्वा
स्फूर्जित्वा

ल्यप्
॰स्फूर्ज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria