तिङन्तावली ?सक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसक्षति सक्षतः सक्षन्ति
मध्यमसक्षसि सक्षथः सक्षथ
उत्तमसक्षामि सक्षावः सक्षामः


आत्मनेपदेएकद्विबहु
प्रथमसक्षते सक्षेते सक्षन्ते
मध्यमसक्षसे सक्षेथे सक्षध्वे
उत्तमसक्षे सक्षावहे सक्षामहे


कर्मणिएकद्विबहु
प्रथमसक्ष्यते सक्ष्येते सक्ष्यन्ते
मध्यमसक्ष्यसे सक्ष्येथे सक्ष्यध्वे
उत्तमसक्ष्ये सक्ष्यावहे सक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसक्षत् असक्षताम् असक्षन्
मध्यमअसक्षः असक्षतम् असक्षत
उत्तमअसक्षम् असक्षाव असक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअसक्षत असक्षेताम् असक्षन्त
मध्यमअसक्षथाः असक्षेथाम् असक्षध्वम्
उत्तमअसक्षे असक्षावहि असक्षामहि


कर्मणिएकद्विबहु
प्रथमअसक्ष्यत असक्ष्येताम् असक्ष्यन्त
मध्यमअसक्ष्यथाः असक्ष्येथाम् असक्ष्यध्वम्
उत्तमअसक्ष्ये असक्ष्यावहि असक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसक्षेत् सक्षेताम् सक्षेयुः
मध्यमसक्षेः सक्षेतम् सक्षेत
उत्तमसक्षेयम् सक्षेव सक्षेम


आत्मनेपदेएकद्विबहु
प्रथमसक्षेत सक्षेयाताम् सक्षेरन्
मध्यमसक्षेथाः सक्षेयाथाम् सक्षेध्वम्
उत्तमसक्षेय सक्षेवहि सक्षेमहि


कर्मणिएकद्विबहु
प्रथमसक्ष्येत सक्ष्येयाताम् सक्ष्येरन्
मध्यमसक्ष्येथाः सक्ष्येयाथाम् सक्ष्येध्वम्
उत्तमसक्ष्येय सक्ष्येवहि सक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसक्षतु सक्षताम् सक्षन्तु
मध्यमसक्ष सक्षतम् सक्षत
उत्तमसक्षाणि सक्षाव सक्षाम


आत्मनेपदेएकद्विबहु
प्रथमसक्षताम् सक्षेताम् सक्षन्ताम्
मध्यमसक्षस्व सक्षेथाम् सक्षध्वम्
उत्तमसक्षै सक्षावहै सक्षामहै


कर्मणिएकद्विबहु
प्रथमसक्ष्यताम् सक्ष्येताम् सक्ष्यन्ताम्
मध्यमसक्ष्यस्व सक्ष्येथाम् सक्ष्यध्वम्
उत्तमसक्ष्यै सक्ष्यावहै सक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसक्षिष्यति सक्षिष्यतः सक्षिष्यन्ति
मध्यमसक्षिष्यसि सक्षिष्यथः सक्षिष्यथ
उत्तमसक्षिष्यामि सक्षिष्यावः सक्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसक्षिष्यते सक्षिष्येते सक्षिष्यन्ते
मध्यमसक्षिष्यसे सक्षिष्येथे सक्षिष्यध्वे
उत्तमसक्षिष्ये सक्षिष्यावहे सक्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसक्षिता सक्षितारौ सक्षितारः
मध्यमसक्षितासि सक्षितास्थः सक्षितास्थ
उत्तमसक्षितास्मि सक्षितास्वः सक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससक्ष ससक्षतुः ससक्षुः
मध्यमससक्षिथ ससक्षथुः ससक्ष
उत्तमससक्ष ससक्षिव ससक्षिम


आत्मनेपदेएकद्विबहु
प्रथमससक्षे ससक्षाते ससक्षिरे
मध्यमससक्षिषे ससक्षाथे ससक्षिध्वे
उत्तमससक्षे ससक्षिवहे ससक्षिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसक्ष्यात् सक्ष्यास्ताम् सक्ष्यासुः
मध्यमसक्ष्याः सक्ष्यास्तम् सक्ष्यास्त
उत्तमसक्ष्यासम् सक्ष्यास्व सक्ष्यास्म

कृदन्त

क्त
सक्षित m. n. सक्षिता f.

क्तवतु
सक्षितवत् m. n. सक्षितवती f.

शतृ
सक्षत् m. n. सक्षन्ती f.

शानच्
सक्षमाण m. n. सक्षमाणा f.

शानच् कर्मणि
सक्ष्यमाण m. n. सक्ष्यमाणा f.

लुडादेश पर
सक्षिष्यत् m. n. सक्षिष्यन्ती f.

लुडादेश आत्म
सक्षिष्यमाण m. n. सक्षिष्यमाणा f.

तव्य
सक्षितव्य m. n. सक्षितव्या f.

यत्
सक्ष्य m. n. सक्ष्या f.

अनीयर्
सक्षणीय m. n. सक्षणीया f.

लिडादेश पर
ससक्ष्वस् m. n. ससक्षुषी f.

लिडादेश आत्म
ससक्षाण m. n. ससक्षाणा f.

अव्यय

तुमुन्
सक्षितुम्

क्त्वा
सक्षित्वा

ल्यप्
॰सक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria