तिङन्तावली ?रुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोटयति रोटयतः रोटयन्ति
मध्यमरोटयसि रोटयथः रोटयथ
उत्तमरोटयामि रोटयावः रोटयामः


आत्मनेपदेएकद्विबहु
प्रथमरोटयते रोटयेते रोटयन्ते
मध्यमरोटयसे रोटयेथे रोटयध्वे
उत्तमरोटये रोटयावहे रोटयामहे


कर्मणिएकद्विबहु
प्रथमरोट्यते रोट्येते रोट्यन्ते
मध्यमरोट्यसे रोट्येथे रोट्यध्वे
उत्तमरोट्ये रोट्यावहे रोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोटयत् अरोटयताम् अरोटयन्
मध्यमअरोटयः अरोटयतम् अरोटयत
उत्तमअरोटयम् अरोटयाव अरोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअरोटयत अरोटयेताम् अरोटयन्त
मध्यमअरोटयथाः अरोटयेथाम् अरोटयध्वम्
उत्तमअरोटये अरोटयावहि अरोटयामहि


कर्मणिएकद्विबहु
प्रथमअरोट्यत अरोट्येताम् अरोट्यन्त
मध्यमअरोट्यथाः अरोट्येथाम् अरोट्यध्वम्
उत्तमअरोट्ये अरोट्यावहि अरोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोटयेत् रोटयेताम् रोटयेयुः
मध्यमरोटयेः रोटयेतम् रोटयेत
उत्तमरोटयेयम् रोटयेव रोटयेम


आत्मनेपदेएकद्विबहु
प्रथमरोटयेत रोटयेयाताम् रोटयेरन्
मध्यमरोटयेथाः रोटयेयाथाम् रोटयेध्वम्
उत्तमरोटयेय रोटयेवहि रोटयेमहि


कर्मणिएकद्विबहु
प्रथमरोट्येत रोट्येयाताम् रोट्येरन्
मध्यमरोट्येथाः रोट्येयाथाम् रोट्येध्वम्
उत्तमरोट्येय रोट्येवहि रोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोटयतु रोटयताम् रोटयन्तु
मध्यमरोटय रोटयतम् रोटयत
उत्तमरोटयानि रोटयाव रोटयाम


आत्मनेपदेएकद्विबहु
प्रथमरोटयताम् रोटयेताम् रोटयन्ताम्
मध्यमरोटयस्व रोटयेथाम् रोटयध्वम्
उत्तमरोटयै रोटयावहै रोटयामहै


कर्मणिएकद्विबहु
प्रथमरोट्यताम् रोट्येताम् रोट्यन्ताम्
मध्यमरोट्यस्व रोट्येथाम् रोट्यध्वम्
उत्तमरोट्यै रोट्यावहै रोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोटयिष्यति रोटयिष्यतः रोटयिष्यन्ति
मध्यमरोटयिष्यसि रोटयिष्यथः रोटयिष्यथ
उत्तमरोटयिष्यामि रोटयिष्यावः रोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोटयिष्यते रोटयिष्येते रोटयिष्यन्ते
मध्यमरोटयिष्यसे रोटयिष्येथे रोटयिष्यध्वे
उत्तमरोटयिष्ये रोटयिष्यावहे रोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोटयिता रोटयितारौ रोटयितारः
मध्यमरोटयितासि रोटयितास्थः रोटयितास्थ
उत्तमरोटयितास्मि रोटयितास्वः रोटयितास्मः

कृदन्त

क्त
रोटित m. n. रोटिता f.

क्तवतु
रोटितवत् m. n. रोटितवती f.

शतृ
रोटयत् m. n. रोटयन्ती f.

शानच्
रोटयमान m. n. रोटयमाना f.

शानच् कर्मणि
रोट्यमान m. n. रोट्यमाना f.

लुडादेश पर
रोटयिष्यत् m. n. रोटयिष्यन्ती f.

लुडादेश आत्म
रोटयिष्यमाण m. n. रोटयिष्यमाणा f.

तव्य
रोटयितव्य m. n. रोटयितव्या f.

यत्
रोट्य m. n. रोट्या f.

अनीयर्
रोटनीय m. n. रोटनीया f.

अव्यय

तुमुन्
रोटयितुम्

क्त्वा
रोटयित्वा

ल्यप्
॰रोटय्य

लिट्
रोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria