तिङन्तावली रि

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमरीयते रीयेते रीयन्ते
मध्यमरीयसे रीयेथे रीयध्वे
उत्तमरीये रीयावहे रीयामहे


कर्मणिएकद्विबहु
प्रथमरीयते रीयेते रीयन्ते
मध्यमरीयसे रीयेथे रीयध्वे
उत्तमरीये रीयावहे रीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअरीयत अरीयेताम् अरीयन्त
मध्यमअरीयथाः अरीयेथाम् अरीयध्वम्
उत्तमअरीये अरीयावहि अरीयामहि


कर्मणिएकद्विबहु
प्रथमअरीयत अरीयेताम् अरीयन्त
मध्यमअरीयथाः अरीयेथाम् अरीयध्वम्
उत्तमअरीये अरीयावहि अरीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमरीयेत रीयेयाताम् रीयेरन्
मध्यमरीयेथाः रीयेयाथाम् रीयेध्वम्
उत्तमरीयेय रीयेवहि रीयेमहि


कर्मणिएकद्विबहु
प्रथमरीयेत रीयेयाताम् रीयेरन्
मध्यमरीयेथाः रीयेयाथाम् रीयेध्वम्
उत्तमरीयेय रीयेवहि रीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमरीयताम् रीयेताम् रीयन्ताम्
मध्यमरीयस्व रीयेथाम् रीयध्वम्
उत्तमरीयै रीयावहै रीयामहै


कर्मणिएकद्विबहु
प्रथमरीयताम् रीयेताम् रीयन्ताम्
मध्यमरीयस्व रीयेथाम् रीयध्वम्
उत्तमरीयै रीयावहै रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेष्यति रेष्यतः रेष्यन्ति
मध्यमरेष्यसि रेष्यथः रेष्यथ
उत्तमरेष्यामि रेष्यावः रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेष्यते रेष्येते रेष्यन्ते
मध्यमरेष्यसे रेष्येथे रेष्यध्वे
उत्तमरेष्ये रेष्यावहे रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेता रेतारौ रेतारः
मध्यमरेतासि रेतास्थः रेतास्थ
उत्तमरेतास्मि रेतास्वः रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिराय रिर्यतुः रिर्युः
मध्यमरिरेथ रिरयिथ रिर्यथुः रिर्य
उत्तमरिराय रिरय रिर्यिव रिरयिव रिर्यिम रिरयिम


आत्मनेपदेएकद्विबहु
प्रथमरिर्ये रिर्याते रिर्यिरे
मध्यमरिर्यिषे रिर्याथे रिर्यिध्वे
उत्तमरिर्ये रिर्यिवहे रिर्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरीयात् रीयास्ताम् रीयासुः
मध्यमरीयाः रीयास्तम् रीयास्त
उत्तमरीयासम् रीयास्व रीयास्म

कृदन्त

क्त
रीण m. n. रीणा f.

क्तवतु
रीणवत् m. n. रीणवती f.

शानच्
रीयमाण m. n. रीयमाणा f.

शानच् कर्मणि
रीयमाण m. n. रीयमाणा f.

लुडादेश पर
रेष्यत् m. n. रेष्यन्ती f.

लुडादेश आत्म
रेष्यमाण m. n. रेष्यमाणा f.

तव्य
रेतव्य m. n. रेतव्या f.

यत्
रेय m. n. रेया f.

अनीयर्
रयणीय m. n. रयणीया f.

लिडादेश पर
रिरिवस् m. n. रिर्युषी f.

लिडादेश आत्म
रिर्याण m. n. रिर्याणा f.

अव्यय

तुमुन्
रेतुम्

क्त्वा
रीत्वा

ल्यप्
॰रीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria