तिङन्तावली ?प्लब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्लबति प्लबतः प्लबन्ति
मध्यमप्लबसि प्लबथः प्लबथ
उत्तमप्लबामि प्लबावः प्लबामः


आत्मनेपदेएकद्विबहु
प्रथमप्लबते प्लबेते प्लबन्ते
मध्यमप्लबसे प्लबेथे प्लबध्वे
उत्तमप्लबे प्लबावहे प्लबामहे


कर्मणिएकद्विबहु
प्रथमप्लब्यते प्लब्येते प्लब्यन्ते
मध्यमप्लब्यसे प्लब्येथे प्लब्यध्वे
उत्तमप्लब्ये प्लब्यावहे प्लब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्लबत् अप्लबताम् अप्लबन्
मध्यमअप्लबः अप्लबतम् अप्लबत
उत्तमअप्लबम् अप्लबाव अप्लबाम


आत्मनेपदेएकद्विबहु
प्रथमअप्लबत अप्लबेताम् अप्लबन्त
मध्यमअप्लबथाः अप्लबेथाम् अप्लबध्वम्
उत्तमअप्लबे अप्लबावहि अप्लबामहि


कर्मणिएकद्विबहु
प्रथमअप्लब्यत अप्लब्येताम् अप्लब्यन्त
मध्यमअप्लब्यथाः अप्लब्येथाम् अप्लब्यध्वम्
उत्तमअप्लब्ये अप्लब्यावहि अप्लब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लबेत् प्लबेताम् प्लबेयुः
मध्यमप्लबेः प्लबेतम् प्लबेत
उत्तमप्लबेयम् प्लबेव प्लबेम


आत्मनेपदेएकद्विबहु
प्रथमप्लबेत प्लबेयाताम् प्लबेरन्
मध्यमप्लबेथाः प्लबेयाथाम् प्लबेध्वम्
उत्तमप्लबेय प्लबेवहि प्लबेमहि


कर्मणिएकद्विबहु
प्रथमप्लब्येत प्लब्येयाताम् प्लब्येरन्
मध्यमप्लब्येथाः प्लब्येयाथाम् प्लब्येध्वम्
उत्तमप्लब्येय प्लब्येवहि प्लब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्लबतु प्लबताम् प्लबन्तु
मध्यमप्लब प्लबतम् प्लबत
उत्तमप्लबानि प्लबाव प्लबाम


आत्मनेपदेएकद्विबहु
प्रथमप्लबताम् प्लबेताम् प्लबन्ताम्
मध्यमप्लबस्व प्लबेथाम् प्लबध्वम्
उत्तमप्लबै प्लबावहै प्लबामहै


कर्मणिएकद्विबहु
प्रथमप्लब्यताम् प्लब्येताम् प्लब्यन्ताम्
मध्यमप्लब्यस्व प्लब्येथाम् प्लब्यध्वम्
उत्तमप्लब्यै प्लब्यावहै प्लब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्लबिष्यति प्लबिष्यतः प्लबिष्यन्ति
मध्यमप्लबिष्यसि प्लबिष्यथः प्लबिष्यथ
उत्तमप्लबिष्यामि प्लबिष्यावः प्लबिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्लबिष्यते प्लबिष्येते प्लबिष्यन्ते
मध्यमप्लबिष्यसे प्लबिष्येथे प्लबिष्यध्वे
उत्तमप्लबिष्ये प्लबिष्यावहे प्लबिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्लबिता प्लबितारौ प्लबितारः
मध्यमप्लबितासि प्लबितास्थः प्लबितास्थ
उत्तमप्लबितास्मि प्लबितास्वः प्लबितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपप्लाब पप्लबतुः पप्लबुः
मध्यमपप्लबिथ पप्लबथुः पप्लब
उत्तमपप्लाब पप्लब पप्लबिव पप्लबिम


आत्मनेपदेएकद्विबहु
प्रथमपप्लबे पप्लबाते पप्लबिरे
मध्यमपप्लबिषे पप्लबाथे पप्लबिध्वे
उत्तमपप्लबे पप्लबिवहे पप्लबिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्लब्यात् प्लब्यास्ताम् प्लब्यासुः
मध्यमप्लब्याः प्लब्यास्तम् प्लब्यास्त
उत्तमप्लब्यासम् प्लब्यास्व प्लब्यास्म

कृदन्त

क्त
प्लप्त m. n. प्लप्ता f.

क्तवतु
प्लप्तवत् m. n. प्लप्तवती f.

शतृ
प्लबत् m. n. प्लबन्ती f.

शानच्
प्लबमान m. n. प्लबमाना f.

शानच् कर्मणि
प्लब्यमान m. n. प्लब्यमाना f.

लुडादेश पर
प्लबिष्यत् m. n. प्लबिष्यन्ती f.

लुडादेश आत्म
प्लबिष्यमाण m. n. प्लबिष्यमाणा f.

तव्य
प्लबितव्य m. n. प्लबितव्या f.

यत्
प्लब्य m. n. प्लब्या f.

अनीयर्
प्लबनीय m. n. प्लबनीया f.

लिडादेश पर
पप्लब्वस् m. n. पप्लबुषी f.

लिडादेश आत्म
पप्लबान m. n. पप्लबाना f.

अव्यय

तुमुन्
प्लबितुम्

क्त्वा
प्लप्त्वा

ल्यप्
॰प्लब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria