तिङन्तावली ?पण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपण्डयति पण्डयतः पण्डयन्ति
मध्यमपण्डयसि पण्डयथः पण्डयथ
उत्तमपण्डयामि पण्डयावः पण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमपण्डयते पण्डयेते पण्डयन्ते
मध्यमपण्डयसे पण्डयेथे पण्डयध्वे
उत्तमपण्डये पण्डयावहे पण्डयामहे


कर्मणिएकद्विबहु
प्रथमपण्ड्यते पण्ड्येते पण्ड्यन्ते
मध्यमपण्ड्यसे पण्ड्येथे पण्ड्यध्वे
उत्तमपण्ड्ये पण्ड्यावहे पण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपण्डयत् अपण्डयताम् अपण्डयन्
मध्यमअपण्डयः अपण्डयतम् अपण्डयत
उत्तमअपण्डयम् अपण्डयाव अपण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअपण्डयत अपण्डयेताम् अपण्डयन्त
मध्यमअपण्डयथाः अपण्डयेथाम् अपण्डयध्वम्
उत्तमअपण्डये अपण्डयावहि अपण्डयामहि


कर्मणिएकद्विबहु
प्रथमअपण्ड्यत अपण्ड्येताम् अपण्ड्यन्त
मध्यमअपण्ड्यथाः अपण्ड्येथाम् अपण्ड्यध्वम्
उत्तमअपण्ड्ये अपण्ड्यावहि अपण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपण्डयेत् पण्डयेताम् पण्डयेयुः
मध्यमपण्डयेः पण्डयेतम् पण्डयेत
उत्तमपण्डयेयम् पण्डयेव पण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमपण्डयेत पण्डयेयाताम् पण्डयेरन्
मध्यमपण्डयेथाः पण्डयेयाथाम् पण्डयेध्वम्
उत्तमपण्डयेय पण्डयेवहि पण्डयेमहि


कर्मणिएकद्विबहु
प्रथमपण्ड्येत पण्ड्येयाताम् पण्ड्येरन्
मध्यमपण्ड्येथाः पण्ड्येयाथाम् पण्ड्येध्वम्
उत्तमपण्ड्येय पण्ड्येवहि पण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपण्डयतु पण्डयताम् पण्डयन्तु
मध्यमपण्डय पण्डयतम् पण्डयत
उत्तमपण्डयानि पण्डयाव पण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमपण्डयताम् पण्डयेताम् पण्डयन्ताम्
मध्यमपण्डयस्व पण्डयेथाम् पण्डयध्वम्
उत्तमपण्डयै पण्डयावहै पण्डयामहै


कर्मणिएकद्विबहु
प्रथमपण्ड्यताम् पण्ड्येताम् पण्ड्यन्ताम्
मध्यमपण्ड्यस्व पण्ड्येथाम् पण्ड्यध्वम्
उत्तमपण्ड्यै पण्ड्यावहै पण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपण्डयिष्यति पण्डयिष्यतः पण्डयिष्यन्ति
मध्यमपण्डयिष्यसि पण्डयिष्यथः पण्डयिष्यथ
उत्तमपण्डयिष्यामि पण्डयिष्यावः पण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपण्डयिष्यते पण्डयिष्येते पण्डयिष्यन्ते
मध्यमपण्डयिष्यसे पण्डयिष्येथे पण्डयिष्यध्वे
उत्तमपण्डयिष्ये पण्डयिष्यावहे पण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपण्डयिता पण्डयितारौ पण्डयितारः
मध्यमपण्डयितासि पण्डयितास्थः पण्डयितास्थ
उत्तमपण्डयितास्मि पण्डयितास्वः पण्डयितास्मः

कृदन्त

क्त
पण्डित m. n. पण्डिता f.

क्तवतु
पण्डितवत् m. n. पण्डितवती f.

शतृ
पण्डयत् m. n. पण्डयन्ती f.

शानच्
पण्डयमान m. n. पण्डयमाना f.

शानच् कर्मणि
पण्ड्यमान m. n. पण्ड्यमाना f.

लुडादेश पर
पण्डयिष्यत् m. n. पण्डयिष्यन्ती f.

लुडादेश आत्म
पण्डयिष्यमाण m. n. पण्डयिष्यमाणा f.

तव्य
पण्डयितव्य m. n. पण्डयितव्या f.

यत्
पण्ड्य m. n. पण्ड्या f.

अनीयर्
पण्डनीय m. n. पण्डनीया f.

अव्यय

तुमुन्
पण्डयितुम्

क्त्वा
पण्डयित्वा

ल्यप्
॰पण्ड्य

लिट्
पण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria