तिङन्तावली पृ२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपृणोति पृणुतः पृण्वन्ति
मध्यमपृणोषि पृणुथः पृणुथ
उत्तमपृणोमि पृण्वः पृणुवः पृण्मः पृणुमः


कर्मणिएकद्विबहु
प्रथमप्रियते प्रियेते प्रियन्ते
मध्यमप्रियसे प्रियेथे प्रियध्वे
उत्तमप्रिये प्रियावहे प्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपृणोत् अपृणुताम् अपृण्वन्
मध्यमअपृणोः अपृणुतम् अपृणुत
उत्तमअपृणवम् अपृण्व अपृणुव अपृण्म अपृणुम


कर्मणिएकद्विबहु
प्रथमअप्रियत अप्रियेताम् अप्रियन्त
मध्यमअप्रियथाः अप्रियेथाम् अप्रियध्वम्
उत्तमअप्रिये अप्रियावहि अप्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपृणुयात् पृणुयाताम् पृणुयुः
मध्यमपृणुयाः पृणुयातम् पृणुयात
उत्तमपृणुयाम् पृणुयाव पृणुयाम


कर्मणिएकद्विबहु
प्रथमप्रियेत प्रियेयाताम् प्रियेरन्
मध्यमप्रियेथाः प्रियेयाथाम् प्रियेध्वम्
उत्तमप्रियेय प्रियेवहि प्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपृणोतु पृणुताम् पृण्वन्तु
मध्यमपृणु पृणुतम् पृणुत
उत्तमपृणवानि पृणवाव पृणवाम


कर्मणिएकद्विबहु
प्रथमप्रियताम् प्रियेताम् प्रियन्ताम्
मध्यमप्रियस्व प्रियेथाम् प्रियध्वम्
उत्तमप्रियै प्रियावहै प्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपरिष्यति परिष्यतः परिष्यन्ति
मध्यमपरिष्यसि परिष्यथः परिष्यथ
उत्तमपरिष्यामि परिष्यावः परिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्ता पर्तारौ पर्तारः
मध्यमपर्तासि पर्तास्थः पर्तास्थ
उत्तमपर्तास्मि पर्तास्वः पर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपार पप्रतुः पप्रुः
मध्यमपपर्थ पपरिथ पप्रथुः पप्र
उत्तमपपार पपर पपृव पपरिव पपृम पपरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रियात् प्रियास्ताम् प्रियासुः
मध्यमप्रियाः प्रियास्तम् प्रियास्त
उत्तमप्रियासम् प्रियास्व प्रियास्म

कृदन्त

क्त
प्रित m. n. प्रिता f.

क्तवतु
प्रितवत् m. n. प्रितवती f.

शतृ
पृण्वत् m. n. पृण्वती f.

शानच् कर्मणि
प्रियमाण m. n. प्रियमाणा f.

लुडादेश पर
परिष्यत् m. n. परिष्यन्ती f.

तव्य
पर्तव्य m. n. पर्तव्या f.

यत्
पार्य m. n. पार्या f.

अनीयर्
परणीय m. n. परणीया f.

लिडादेश पर
पपृवस् m. n. पप्रुषी f.

अव्यय

तुमुन्
पर्तुम्

क्त्वा
प्रित्वा

ल्यप्
॰प्रित्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria