तिङन्तावली ?नल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनलति नलतः नलन्ति
मध्यमनलसि नलथः नलथ
उत्तमनलामि नलावः नलामः


आत्मनेपदेएकद्विबहु
प्रथमनलते नलेते नलन्ते
मध्यमनलसे नलेथे नलध्वे
उत्तमनले नलावहे नलामहे


कर्मणिएकद्विबहु
प्रथमनल्यते नल्येते नल्यन्ते
मध्यमनल्यसे नल्येथे नल्यध्वे
उत्तमनल्ये नल्यावहे नल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनलत् अनलताम् अनलन्
मध्यमअनलः अनलतम् अनलत
उत्तमअनलम् अनलाव अनलाम


आत्मनेपदेएकद्विबहु
प्रथमअनलत अनलेताम् अनलन्त
मध्यमअनलथाः अनलेथाम् अनलध्वम्
उत्तमअनले अनलावहि अनलामहि


कर्मणिएकद्विबहु
प्रथमअनल्यत अनल्येताम् अनल्यन्त
मध्यमअनल्यथाः अनल्येथाम् अनल्यध्वम्
उत्तमअनल्ये अनल्यावहि अनल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनलेत् नलेताम् नलेयुः
मध्यमनलेः नलेतम् नलेत
उत्तमनलेयम् नलेव नलेम


आत्मनेपदेएकद्विबहु
प्रथमनलेत नलेयाताम् नलेरन्
मध्यमनलेथाः नलेयाथाम् नलेध्वम्
उत्तमनलेय नलेवहि नलेमहि


कर्मणिएकद्विबहु
प्रथमनल्येत नल्येयाताम् नल्येरन्
मध्यमनल्येथाः नल्येयाथाम् नल्येध्वम्
उत्तमनल्येय नल्येवहि नल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनलतु नलताम् नलन्तु
मध्यमनल नलतम् नलत
उत्तमनलानि नलाव नलाम


आत्मनेपदेएकद्विबहु
प्रथमनलताम् नलेताम् नलन्ताम्
मध्यमनलस्व नलेथाम् नलध्वम्
उत्तमनलै नलावहै नलामहै


कर्मणिएकद्विबहु
प्रथमनल्यताम् नल्येताम् नल्यन्ताम्
मध्यमनल्यस्व नल्येथाम् नल्यध्वम्
उत्तमनल्यै नल्यावहै नल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनलिष्यति नलिष्यतः नलिष्यन्ति
मध्यमनलिष्यसि नलिष्यथः नलिष्यथ
उत्तमनलिष्यामि नलिष्यावः नलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनलिष्यते नलिष्येते नलिष्यन्ते
मध्यमनलिष्यसे नलिष्येथे नलिष्यध्वे
उत्तमनलिष्ये नलिष्यावहे नलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनलिता नलितारौ नलितारः
मध्यमनलितासि नलितास्थः नलितास्थ
उत्तमनलितास्मि नलितास्वः नलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाल नेलतुः नेलुः
मध्यमनेलिथ ननल्थ नेलथुः नेल
उत्तमननाल ननल नेलिव नेलिम


आत्मनेपदेएकद्विबहु
प्रथमनेले नेलाते नेलिरे
मध्यमनेलिषे नेलाथे नेलिध्वे
उत्तमनेले नेलिवहे नेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनल्यात् नल्यास्ताम् नल्यासुः
मध्यमनल्याः नल्यास्तम् नल्यास्त
उत्तमनल्यासम् नल्यास्व नल्यास्म

कृदन्त

क्त
नल्त m. n. नल्ता f.

क्तवतु
नल्तवत् m. n. नल्तवती f.

शतृ
नलत् m. n. नलन्ती f.

शानच्
नलमान m. n. नलमाना f.

शानच् कर्मणि
नल्यमान m. n. नल्यमाना f.

लुडादेश पर
नलिष्यत् m. n. नलिष्यन्ती f.

लुडादेश आत्म
नलिष्यमाण m. n. नलिष्यमाणा f.

तव्य
नलितव्य m. n. नलितव्या f.

यत्
नाल्य m. n. नाल्या f.

अनीयर्
नलनीय m. n. नलनीया f.

लिडादेश पर
नेलिवस् m. n. नेलुषी f.

लिडादेश आत्म
नेलान m. n. नेलाना f.

अव्यय

तुमुन्
नलितुम्

क्त्वा
नल्त्वा

ल्यप्
॰नल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria