तिङन्तावली ?मू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममवति मवतः मवन्ति
मध्यममवसि मवथः मवथ
उत्तममवामि मवावः मवामः


आत्मनेपदेएकद्विबहु
प्रथममवते मवेते मवन्ते
मध्यममवसे मवेथे मवध्वे
उत्तममवे मवावहे मवामहे


कर्मणिएकद्विबहु
प्रथममूयते मूयेते मूयन्ते
मध्यममूयसे मूयेथे मूयध्वे
उत्तममूये मूयावहे मूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमवत् अमवताम् अमवन्
मध्यमअमवः अमवतम् अमवत
उत्तमअमवम् अमवाव अमवाम


आत्मनेपदेएकद्विबहु
प्रथमअमवत अमवेताम् अमवन्त
मध्यमअमवथाः अमवेथाम् अमवध्वम्
उत्तमअमवे अमवावहि अमवामहि


कर्मणिएकद्विबहु
प्रथमअमूयत अमूयेताम् अमूयन्त
मध्यमअमूयथाः अमूयेथाम् अमूयध्वम्
उत्तमअमूये अमूयावहि अमूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममवेत् मवेताम् मवेयुः
मध्यममवेः मवेतम् मवेत
उत्तममवेयम् मवेव मवेम


आत्मनेपदेएकद्विबहु
प्रथममवेत मवेयाताम् मवेरन्
मध्यममवेथाः मवेयाथाम् मवेध्वम्
उत्तममवेय मवेवहि मवेमहि


कर्मणिएकद्विबहु
प्रथममूयेत मूयेयाताम् मूयेरन्
मध्यममूयेथाः मूयेयाथाम् मूयेध्वम्
उत्तममूयेय मूयेवहि मूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममवतु मवताम् मवन्तु
मध्यममव मवतम् मवत
उत्तममवानि मवाव मवाम


आत्मनेपदेएकद्विबहु
प्रथममवताम् मवेताम् मवन्ताम्
मध्यममवस्व मवेथाम् मवध्वम्
उत्तममवै मवावहै मवामहै


कर्मणिएकद्विबहु
प्रथममूयताम् मूयेताम् मूयन्ताम्
मध्यममूयस्व मूयेथाम् मूयध्वम्
उत्तममूयै मूयावहै मूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममविष्यति मविष्यतः मविष्यन्ति
मध्यममविष्यसि मविष्यथः मविष्यथ
उत्तममविष्यामि मविष्यावः मविष्यामः


आत्मनेपदेएकद्विबहु
प्रथममविष्यते मविष्येते मविष्यन्ते
मध्यममविष्यसे मविष्येथे मविष्यध्वे
उत्तममविष्ये मविष्यावहे मविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममविता मवितारौ मवितारः
मध्यममवितासि मवितास्थः मवितास्थ
उत्तममवितास्मि मवितास्वः मवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमाव मुमुवतुः मुमुवुः
मध्यममुमोथ मुमविथ मुमुवथुः मुमुव
उत्तममुमाव मुमव मुमुव मुमविव मुमुम मुमविम


आत्मनेपदेएकद्विबहु
प्रथममुमुवे मुमुवाते मुमुविरे
मध्यममुमुषे मुमुविषे मुमुवाथे मुमुविध्वे मुमुध्वे
उत्तममुमुवे मुमुविवहे मुमुवहे मुमुविमहे मुमुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममूयात् मूयास्ताम् मूयासुः
मध्यममूयाः मूयास्तम् मूयास्त
उत्तममूयासम् मूयास्व मूयास्म

कृदन्त

क्त
मूत m. n. मूता f.

क्तवतु
मूतवत् m. n. मूतवती f.

शतृ
मवत् m. n. मवन्ती f.

शानच्
मवमान m. n. मवमाना f.

शानच् कर्मणि
मूयमान m. n. मूयमाना f.

लुडादेश पर
मविष्यत् m. n. मविष्यन्ती f.

लुडादेश आत्म
मविष्यमाण m. n. मविष्यमाणा f.

तव्य
मवितव्य m. n. मवितव्या f.

यत्
मव्य m. n. मव्या f.

अनीयर्
मवनीय m. n. मवनीया f.

लिडादेश पर
मुमूवस् m. n. मुमूषी f.

लिडादेश आत्म
मुम्वान m. n. मुम्वाना f.

अव्यय

तुमुन्
मवितुम्

क्त्वा
मूत्वा

ल्यप्
॰मूय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria