तिङन्तावली ?मुस्त्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममुस्तयति मुस्तयतः मुस्तयन्ति
मध्यममुस्तयसि मुस्तयथः मुस्तयथ
उत्तममुस्तयामि मुस्तयावः मुस्तयामः


आत्मनेपदेएकद्विबहु
प्रथममुस्तयते मुस्तयेते मुस्तयन्ते
मध्यममुस्तयसे मुस्तयेथे मुस्तयध्वे
उत्तममुस्तये मुस्तयावहे मुस्तयामहे


कर्मणिएकद्विबहु
प्रथममुस्त्यते मुस्त्येते मुस्त्यन्ते
मध्यममुस्त्यसे मुस्त्येथे मुस्त्यध्वे
उत्तममुस्त्ये मुस्त्यावहे मुस्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुस्तयत् अमुस्तयताम् अमुस्तयन्
मध्यमअमुस्तयः अमुस्तयतम् अमुस्तयत
उत्तमअमुस्तयम् अमुस्तयाव अमुस्तयाम


आत्मनेपदेएकद्विबहु
प्रथमअमुस्तयत अमुस्तयेताम् अमुस्तयन्त
मध्यमअमुस्तयथाः अमुस्तयेथाम् अमुस्तयध्वम्
उत्तमअमुस्तये अमुस्तयावहि अमुस्तयामहि


कर्मणिएकद्विबहु
प्रथमअमुस्त्यत अमुस्त्येताम् अमुस्त्यन्त
मध्यमअमुस्त्यथाः अमुस्त्येथाम् अमुस्त्यध्वम्
उत्तमअमुस्त्ये अमुस्त्यावहि अमुस्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुस्तयेत् मुस्तयेताम् मुस्तयेयुः
मध्यममुस्तयेः मुस्तयेतम् मुस्तयेत
उत्तममुस्तयेयम् मुस्तयेव मुस्तयेम


आत्मनेपदेएकद्विबहु
प्रथममुस्तयेत मुस्तयेयाताम् मुस्तयेरन्
मध्यममुस्तयेथाः मुस्तयेयाथाम् मुस्तयेध्वम्
उत्तममुस्तयेय मुस्तयेवहि मुस्तयेमहि


कर्मणिएकद्विबहु
प्रथममुस्त्येत मुस्त्येयाताम् मुस्त्येरन्
मध्यममुस्त्येथाः मुस्त्येयाथाम् मुस्त्येध्वम्
उत्तममुस्त्येय मुस्त्येवहि मुस्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुस्तयतु मुस्तयताम् मुस्तयन्तु
मध्यममुस्तय मुस्तयतम् मुस्तयत
उत्तममुस्तयानि मुस्तयाव मुस्तयाम


आत्मनेपदेएकद्विबहु
प्रथममुस्तयताम् मुस्तयेताम् मुस्तयन्ताम्
मध्यममुस्तयस्व मुस्तयेथाम् मुस्तयध्वम्
उत्तममुस्तयै मुस्तयावहै मुस्तयामहै


कर्मणिएकद्विबहु
प्रथममुस्त्यताम् मुस्त्येताम् मुस्त्यन्ताम्
मध्यममुस्त्यस्व मुस्त्येथाम् मुस्त्यध्वम्
उत्तममुस्त्यै मुस्त्यावहै मुस्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममुस्तयिष्यति मुस्तयिष्यतः मुस्तयिष्यन्ति
मध्यममुस्तयिष्यसि मुस्तयिष्यथः मुस्तयिष्यथ
उत्तममुस्तयिष्यामि मुस्तयिष्यावः मुस्तयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममुस्तयिष्यते मुस्तयिष्येते मुस्तयिष्यन्ते
मध्यममुस्तयिष्यसे मुस्तयिष्येथे मुस्तयिष्यध्वे
उत्तममुस्तयिष्ये मुस्तयिष्यावहे मुस्तयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममुस्तयिता मुस्तयितारौ मुस्तयितारः
मध्यममुस्तयितासि मुस्तयितास्थः मुस्तयितास्थ
उत्तममुस्तयितास्मि मुस्तयितास्वः मुस्तयितास्मः

कृदन्त

क्त
मुस्तित m. n. मुस्तिता f.

क्तवतु
मुस्तितवत् m. n. मुस्तितवती f.

शतृ
मुस्तयत् m. n. मुस्तयन्ती f.

शानच्
मुस्तयमान m. n. मुस्तयमाना f.

शानच् कर्मणि
मुस्त्यमान m. n. मुस्त्यमाना f.

लुडादेश पर
मुस्तयिष्यत् m. n. मुस्तयिष्यन्ती f.

लुडादेश आत्म
मुस्तयिष्यमाण m. n. मुस्तयिष्यमाणा f.

तव्य
मुस्तयितव्य m. n. मुस्तयितव्या f.

यत्
मुस्त्य m. n. मुस्त्या f.

अनीयर्
मुस्तनीय m. n. मुस्तनीया f.

अव्यय

तुमुन्
मुस्तयितुम्

क्त्वा
मुस्तयित्वा

ल्यप्
॰मुस्त्य

लिट्
मुस्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria