तिङन्तावली मि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममिनोति मिनुतः मिन्वन्ति
मध्यममिनोषि मिनुथः मिनुथ
उत्तममिनोमि मिन्वः मिनुवः मिन्मः मिनुमः


आत्मनेपदेएकद्विबहु
प्रथममिनुते मिन्वाते मिन्वते
मध्यममिनुषे मिन्वाथे मिनुध्वे
उत्तममिन्वे मिन्वहे मिनुवहे मिन्महे मिनुमहे


कर्मणिएकद्विबहु
प्रथममीयते मीयेते मीयन्ते
मध्यममीयसे मीयेथे मीयध्वे
उत्तममीये मीयावहे मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमिनोत् अमिनुताम् अमिन्वन्
मध्यमअमिनोः अमिनुतम् अमिनुत
उत्तमअमिनवम् अमिन्व अमिनुव अमिन्म अमिनुम


आत्मनेपदेएकद्विबहु
प्रथमअमिनुत अमिन्वाताम् अमिन्वत
मध्यमअमिनुथाः अमिन्वाथाम् अमिनुध्वम्
उत्तमअमिन्वि अमिन्वहि अमिनुवहि अमिन्महि अमिनुमहि


कर्मणिएकद्विबहु
प्रथमअमीयत अमीयेताम् अमीयन्त
मध्यमअमीयथाः अमीयेथाम् अमीयध्वम्
उत्तमअमीये अमीयावहि अमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममिनुयात् मिनुयाताम् मिनुयुः
मध्यममिनुयाः मिनुयातम् मिनुयात
उत्तममिनुयाम् मिनुयाव मिनुयाम


आत्मनेपदेएकद्विबहु
प्रथममिन्वीत मिन्वीयाताम् मिन्वीरन्
मध्यममिन्वीथाः मिन्वीयाथाम् मिन्वीध्वम्
उत्तममिन्वीय मिन्वीवहि मिन्वीमहि


कर्मणिएकद्विबहु
प्रथममीयेत मीयेयाताम् मीयेरन्
मध्यममीयेथाः मीयेयाथाम् मीयेध्वम्
उत्तममीयेय मीयेवहि मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममिनोतु मिनुताम् मिन्वन्तु
मध्यममिनु मिनुतम् मिनुत
उत्तममिनवानि मिनवाव मिनवाम


आत्मनेपदेएकद्विबहु
प्रथममिनुताम् मिन्वाताम् मिन्वताम्
मध्यममिनुष्व मिन्वाथाम् मिनुध्वम्
उत्तममिनवै मिनवावहै मिनवामहै


कर्मणिएकद्विबहु
प्रथममीयताम् मीयेताम् मीयन्ताम्
मध्यममीयस्व मीयेथाम् मीयध्वम्
उत्तममीयै मीयावहै मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेष्यति मेष्यतः मेष्यन्ति
मध्यममेष्यसि मेष्यथः मेष्यथ
उत्तममेष्यामि मेष्यावः मेष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेष्यते मेष्येते मेष्यन्ते
मध्यममेष्यसे मेष्येथे मेष्यध्वे
उत्तममेष्ये मेष्यावहे मेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेता मेतारौ मेतारः
मध्यममेतासि मेतास्थः मेतास्थ
उत्तममेतास्मि मेतास्वः मेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमाय मिम्यतुः मिम्युः
मध्यममिमेथ मिमयिथ मिम्यथुः मिम्य
उत्तममिमाय मिमय मिम्यिव मिमयिव मिम्यिम मिमयिम


आत्मनेपदेएकद्विबहु
प्रथममिम्ये मिम्याते मिम्यिरे
मध्यममिम्यिषे मिम्याथे मिम्यिध्वे
उत्तममिम्ये मिम्यिवहे मिम्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममीयात् मीयास्ताम् मीयासुः
मध्यममीयाः मीयास्तम् मीयास्त
उत्तममीयासम् मीयास्व मीयास्म

कृदन्त

क्त
मित m. n. मिता f.

क्तवतु
मितवत् m. n. मितवती f.

शतृ
मिन्वत् m. n. मिन्वती f.

शानच्
मिन्वान m. n. मिन्वाना f.

शानच् कर्मणि
मीयमान m. n. मीयमाना f.

लुडादेश पर
मेष्यत् m. n. मेष्यन्ती f.

लुडादेश आत्म
मेष्यमाण m. n. मेष्यमाणा f.

तव्य
मेतव्य m. n. मेतव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मयनीय m. n. मयनीया f.

लिडादेश पर
मिमिवस् m. n. मिम्युषी f.

लिडादेश आत्म
मिम्यान m. n. मिम्याना f.

अव्यय

तुमुन्
मेतुम्

क्त्वा
मित्वा

ल्यप्
॰मित्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria