तिङन्तावली मह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममहयति महयतः महयन्ति
मध्यममहयसि महयथः महयथ
उत्तममहयामि महयावः महयामः


कर्मणिएकद्विबहु
प्रथममह्यते मह्येते मह्यन्ते
मध्यममह्यसे मह्येथे मह्यध्वे
उत्तममह्ये मह्यावहे मह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमहयत् अमहयताम् अमहयन्
मध्यमअमहयः अमहयतम् अमहयत
उत्तमअमहयम् अमहयाव अमहयाम


कर्मणिएकद्विबहु
प्रथमअमह्यत अमह्येताम् अमह्यन्त
मध्यमअमह्यथाः अमह्येथाम् अमह्यध्वम्
उत्तमअमह्ये अमह्यावहि अमह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममहयेत् महयेताम् महयेयुः
मध्यममहयेः महयेतम् महयेत
उत्तममहयेयम् महयेव महयेम


कर्मणिएकद्विबहु
प्रथममह्येत मह्येयाताम् मह्येरन्
मध्यममह्येथाः मह्येयाथाम् मह्येध्वम्
उत्तममह्येय मह्येवहि मह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममहयतु महयताम् महयन्तु
मध्यममहय महयतम् महयत
उत्तममहयानि महयाव महयाम


कर्मणिएकद्विबहु
प्रथममह्यताम् मह्येताम् मह्यन्ताम्
मध्यममह्यस्व मह्येथाम् मह्यध्वम्
उत्तममह्यै मह्यावहै मह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममहयिष्यति महयिष्यतः महयिष्यन्ति
मध्यममहयिष्यसि महयिष्यथः महयिष्यथ
उत्तममहयिष्यामि महयिष्यावः महयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममहयिता महयितारौ महयितारः
मध्यममहयितासि महयितास्थः महयितास्थ
उत्तममहयितास्मि महयितास्वः महयितास्मः

कृदन्त

क्त
महित m. n. महिता f.

क्तवतु
महितवत् m. n. महितवती f.

शानच् कर्मणि
मह्यमान m. n. मह्यमाना f.

लुडादेश पर
महयिष्यत् m. n. महयिष्यन्ती f.

तव्य
महयितव्य m. n. महयितव्या f.

यत्
मह्य m. n. मह्या f.

अनीयर्
महनीय m. n. महनीया f.

अव्यय

तुमुन्
महयितुम्

क्त्वा
महयित्वा

ल्यप्
॰महय्य

लिट्
महयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममहयति महयतः महयन्ति
मध्यममहयसि महयथः महयथ
उत्तममहयामि महयावः महयामः


आत्मनेपदेएकद्विबहु
प्रथममहयते महयेते महयन्ते
मध्यममहयसे महयेथे महयध्वे
उत्तममहये महयावहे महयामहे


कर्मणिएकद्विबहु
प्रथममह्यते मह्येते मह्यन्ते
मध्यममह्यसे मह्येथे मह्यध्वे
उत्तममह्ये मह्यावहे मह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमहयत् अमहयताम् अमहयन्
मध्यमअमहयः अमहयतम् अमहयत
उत्तमअमहयम् अमहयाव अमहयाम


आत्मनेपदेएकद्विबहु
प्रथमअमहयत अमहयेताम् अमहयन्त
मध्यमअमहयथाः अमहयेथाम् अमहयध्वम्
उत्तमअमहये अमहयावहि अमहयामहि


कर्मणिएकद्विबहु
प्रथमअमह्यत अमह्येताम् अमह्यन्त
मध्यमअमह्यथाः अमह्येथाम् अमह्यध्वम्
उत्तमअमह्ये अमह्यावहि अमह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममहयेत् महयेताम् महयेयुः
मध्यममहयेः महयेतम् महयेत
उत्तममहयेयम् महयेव महयेम


आत्मनेपदेएकद्विबहु
प्रथममहयेत महयेयाताम् महयेरन्
मध्यममहयेथाः महयेयाथाम् महयेध्वम्
उत्तममहयेय महयेवहि महयेमहि


कर्मणिएकद्विबहु
प्रथममह्येत मह्येयाताम् मह्येरन्
मध्यममह्येथाः मह्येयाथाम् मह्येध्वम्
उत्तममह्येय मह्येवहि मह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममहयतु महयताम् महयन्तु
मध्यममहय महयतम् महयत
उत्तममहयानि महयाव महयाम


आत्मनेपदेएकद्विबहु
प्रथममहयताम् महयेताम् महयन्ताम्
मध्यममहयस्व महयेथाम् महयध्वम्
उत्तममहयै महयावहै महयामहै


कर्मणिएकद्विबहु
प्रथममह्यताम् मह्येताम् मह्यन्ताम्
मध्यममह्यस्व मह्येथाम् मह्यध्वम्
उत्तममह्यै मह्यावहै मह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममहयिष्यति महयिष्यतः महयिष्यन्ति
मध्यममहयिष्यसि महयिष्यथः महयिष्यथ
उत्तममहयिष्यामि महयिष्यावः महयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममहयिष्यते महयिष्येते महयिष्यन्ते
मध्यममहयिष्यसे महयिष्येथे महयिष्यध्वे
उत्तममहयिष्ये महयिष्यावहे महयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममहयिता महयितारौ महयितारः
मध्यममहयितासि महयितास्थः महयितास्थ
उत्तममहयितास्मि महयितास्वः महयितास्मः

कृदन्त

क्त
महित m. n. महिता f.

क्तवतु
महितवत् m. n. महितवती f.

शानच्
महयमान m. n. महयमाना f.

शानच् कर्मणि
मह्यमान m. n. मह्यमाना f.

लुडादेश पर
महयिष्यत् m. n. महयिष्यन्ती f.

लुडादेश आत्म
महयिष्यमाण m. n. महयिष्यमाणा f.

यत्
मह्य m. n. मह्या f.

अनीयर्
महनीय m. n. महनीया f.

तव्य
महयितव्य m. n. महयितव्या f.

अव्यय

तुमुन्
महयितुम्

क्त्वा
महयित्वा

ल्यप्
॰मह्य

लिट्
महयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria