तिङन्तावली ?मण्ठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममण्ठति मण्ठतः मण्ठन्ति
मध्यममण्ठसि मण्ठथः मण्ठथ
उत्तममण्ठामि मण्ठावः मण्ठामः


आत्मनेपदेएकद्विबहु
प्रथममण्ठते मण्ठेते मण्ठन्ते
मध्यममण्ठसे मण्ठेथे मण्ठध्वे
उत्तममण्ठे मण्ठावहे मण्ठामहे


कर्मणिएकद्विबहु
प्रथममण्ठ्यते मण्ठ्येते मण्ठ्यन्ते
मध्यममण्ठ्यसे मण्ठ्येथे मण्ठ्यध्वे
उत्तममण्ठ्ये मण्ठ्यावहे मण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमण्ठत् अमण्ठताम् अमण्ठन्
मध्यमअमण्ठः अमण्ठतम् अमण्ठत
उत्तमअमण्ठम् अमण्ठाव अमण्ठाम


आत्मनेपदेएकद्विबहु
प्रथमअमण्ठत अमण्ठेताम् अमण्ठन्त
मध्यमअमण्ठथाः अमण्ठेथाम् अमण्ठध्वम्
उत्तमअमण्ठे अमण्ठावहि अमण्ठामहि


कर्मणिएकद्विबहु
प्रथमअमण्ठ्यत अमण्ठ्येताम् अमण्ठ्यन्त
मध्यमअमण्ठ्यथाः अमण्ठ्येथाम् अमण्ठ्यध्वम्
उत्तमअमण्ठ्ये अमण्ठ्यावहि अमण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममण्ठेत् मण्ठेताम् मण्ठेयुः
मध्यममण्ठेः मण्ठेतम् मण्ठेत
उत्तममण्ठेयम् मण्ठेव मण्ठेम


आत्मनेपदेएकद्विबहु
प्रथममण्ठेत मण्ठेयाताम् मण्ठेरन्
मध्यममण्ठेथाः मण्ठेयाथाम् मण्ठेध्वम्
उत्तममण्ठेय मण्ठेवहि मण्ठेमहि


कर्मणिएकद्विबहु
प्रथममण्ठ्येत मण्ठ्येयाताम् मण्ठ्येरन्
मध्यममण्ठ्येथाः मण्ठ्येयाथाम् मण्ठ्येध्वम्
उत्तममण्ठ्येय मण्ठ्येवहि मण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममण्ठतु मण्ठताम् मण्ठन्तु
मध्यममण्ठ मण्ठतम् मण्ठत
उत्तममण्ठानि मण्ठाव मण्ठाम


आत्मनेपदेएकद्विबहु
प्रथममण्ठताम् मण्ठेताम् मण्ठन्ताम्
मध्यममण्ठस्व मण्ठेथाम् मण्ठध्वम्
उत्तममण्ठै मण्ठावहै मण्ठामहै


कर्मणिएकद्विबहु
प्रथममण्ठ्यताम् मण्ठ्येताम् मण्ठ्यन्ताम्
मध्यममण्ठ्यस्व मण्ठ्येथाम् मण्ठ्यध्वम्
उत्तममण्ठ्यै मण्ठ्यावहै मण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममण्ठिष्यति मण्ठिष्यतः मण्ठिष्यन्ति
मध्यममण्ठिष्यसि मण्ठिष्यथः मण्ठिष्यथ
उत्तममण्ठिष्यामि मण्ठिष्यावः मण्ठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममण्ठिष्यते मण्ठिष्येते मण्ठिष्यन्ते
मध्यममण्ठिष्यसे मण्ठिष्येथे मण्ठिष्यध्वे
उत्तममण्ठिष्ये मण्ठिष्यावहे मण्ठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममण्ठिता मण्ठितारौ मण्ठितारः
मध्यममण्ठितासि मण्ठितास्थः मण्ठितास्थ
उत्तममण्ठितास्मि मण्ठितास्वः मण्ठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममण्ठ ममण्ठतुः ममण्ठुः
मध्यमममण्ठिथ ममण्ठथुः ममण्ठ
उत्तमममण्ठ ममण्ठिव ममण्ठिम


आत्मनेपदेएकद्विबहु
प्रथमममण्ठे ममण्ठाते ममण्ठिरे
मध्यमममण्ठिषे ममण्ठाथे ममण्ठिध्वे
उत्तमममण्ठे ममण्ठिवहे ममण्ठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममण्ठ्यात् मण्ठ्यास्ताम् मण्ठ्यासुः
मध्यममण्ठ्याः मण्ठ्यास्तम् मण्ठ्यास्त
उत्तममण्ठ्यासम् मण्ठ्यास्व मण्ठ्यास्म

कृदन्त

क्त
मण्ठित m. n. मण्ठिता f.

क्तवतु
मण्ठितवत् m. n. मण्ठितवती f.

शतृ
मण्ठत् m. n. मण्ठन्ती f.

शानच्
मण्ठमान m. n. मण्ठमाना f.

शानच् कर्मणि
मण्ठ्यमान m. n. मण्ठ्यमाना f.

लुडादेश पर
मण्ठिष्यत् m. n. मण्ठिष्यन्ती f.

लुडादेश आत्म
मण्ठिष्यमाण m. n. मण्ठिष्यमाणा f.

तव्य
मण्ठितव्य m. n. मण्ठितव्या f.

यत्
मण्ठ्य m. n. मण्ठ्या f.

अनीयर्
मण्ठनीय m. n. मण्ठनीया f.

लिडादेश पर
ममण्ठ्वस् m. n. ममण्ठुषी f.

लिडादेश आत्म
ममण्ठान m. n. ममण्ठाना f.

अव्यय

तुमुन्
मण्ठितुम्

क्त्वा
मण्ठित्वा

ल्यप्
॰मण्ठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria