तिङन्तावली लुठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोठयति लोठयतः लोठयन्ति
मध्यमलोठयसि लोठयथः लोठयथ
उत्तमलोठयामि लोठयावः लोठयामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयते लोठयेते लोठयन्ते
मध्यमलोठयसे लोठयेथे लोठयध्वे
उत्तमलोठये लोठयावहे लोठयामहे


कर्मणिएकद्विबहु
प्रथमलोठ्यते लोठ्येते लोठ्यन्ते
मध्यमलोठ्यसे लोठ्येथे लोठ्यध्वे
उत्तमलोठ्ये लोठ्यावहे लोठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोठयत् अलोठयताम् अलोठयन्
मध्यमअलोठयः अलोठयतम् अलोठयत
उत्तमअलोठयम् अलोठयाव अलोठयाम


आत्मनेपदेएकद्विबहु
प्रथमअलोठयत अलोठयेताम् अलोठयन्त
मध्यमअलोठयथाः अलोठयेथाम् अलोठयध्वम्
उत्तमअलोठये अलोठयावहि अलोठयामहि


कर्मणिएकद्विबहु
प्रथमअलोठ्यत अलोठ्येताम् अलोठ्यन्त
मध्यमअलोठ्यथाः अलोठ्येथाम् अलोठ्यध्वम्
उत्तमअलोठ्ये अलोठ्यावहि अलोठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोठयेत् लोठयेताम् लोठयेयुः
मध्यमलोठयेः लोठयेतम् लोठयेत
उत्तमलोठयेयम् लोठयेव लोठयेम


आत्मनेपदेएकद्विबहु
प्रथमलोठयेत लोठयेयाताम् लोठयेरन्
मध्यमलोठयेथाः लोठयेयाथाम् लोठयेध्वम्
उत्तमलोठयेय लोठयेवहि लोठयेमहि


कर्मणिएकद्विबहु
प्रथमलोठ्येत लोठ्येयाताम् लोठ्येरन्
मध्यमलोठ्येथाः लोठ्येयाथाम् लोठ्येध्वम्
उत्तमलोठ्येय लोठ्येवहि लोठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोठयतु लोठयताम् लोठयन्तु
मध्यमलोठय लोठयतम् लोठयत
उत्तमलोठयानि लोठयाव लोठयाम


आत्मनेपदेएकद्विबहु
प्रथमलोठयताम् लोठयेताम् लोठयन्ताम्
मध्यमलोठयस्व लोठयेथाम् लोठयध्वम्
उत्तमलोठयै लोठयावहै लोठयामहै


कर्मणिएकद्विबहु
प्रथमलोठ्यताम् लोठ्येताम् लोठ्यन्ताम्
मध्यमलोठ्यस्व लोठ्येथाम् लोठ्यध्वम्
उत्तमलोठ्यै लोठ्यावहै लोठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिष्यति लोठयिष्यतः लोठयिष्यन्ति
मध्यमलोठयिष्यसि लोठयिष्यथः लोठयिष्यथ
उत्तमलोठयिष्यामि लोठयिष्यावः लोठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयिष्यते लोठयिष्येते लोठयिष्यन्ते
मध्यमलोठयिष्यसे लोठयिष्येथे लोठयिष्यध्वे
उत्तमलोठयिष्ये लोठयिष्यावहे लोठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिता लोठयितारौ लोठयितारः
मध्यमलोठयितासि लोठयितास्थः लोठयितास्थ
उत्तमलोठयितास्मि लोठयितास्वः लोठयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलुठीत् अलुठिष्टाम् अलुठिषुः
मध्यमअलुठीः अलुठिष्टम् अलुठिष्ट
उत्तमअलुठिषम् अलुठिष्व अलुठिष्म


आत्मनेपदेएकद्विबहु
प्रथमअलोठिष्ट अलोठिषाताम् अलोठिषत
मध्यमअलोठिष्ठाः अलोठिषाथाम् अलोठिध्वम्
उत्तमअलोठिषि अलोठिष्वहि अलोठिष्महि

कृदन्त

क्त
लोठित m. n. लोठिता f.

क्तवतु
लोठितवत् m. n. लोठितवती f.

शतृ
लोठयत् m. n. लोठयन्ती f.

शानच्
लोठयमान m. n. लोठयमाना f.

शानच् कर्मणि
लोठ्यमान m. n. लोठ्यमाना f.

लुडादेश पर
लोठयिष्यत् m. n. लोठयिष्यन्ती f.

लुडादेश आत्म
लोठयिष्यमाण m. n. लोठयिष्यमाणा f.

तव्य
लोठयितव्य m. n. लोठयितव्या f.

यत्
लोठ्य m. n. लोठ्या f.

अनीयर्
लोठनीय m. n. लोठनीया f.

अव्यय

तुमुन्
लोठयितुम्

क्त्वा
लोठयित्वा

ल्यप्
॰लोठय्य

लिट्
लोठयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलोठयति लोठयतः लोठयन्ति
मध्यमलोठयसि लोठयथः लोठयथ
उत्तमलोठयामि लोठयावः लोठयामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयते लोठयेते लोठयन्ते
मध्यमलोठयसे लोठयेथे लोठयध्वे
उत्तमलोठये लोठयावहे लोठयामहे


कर्मणिएकद्विबहु
प्रथमलोठ्यते लोठ्येते लोठ्यन्ते
मध्यमलोठ्यसे लोठ्येथे लोठ्यध्वे
उत्तमलोठ्ये लोठ्यावहे लोठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोठयत् अलोठयताम् अलोठयन्
मध्यमअलोठयः अलोठयतम् अलोठयत
उत्तमअलोठयम् अलोठयाव अलोठयाम


आत्मनेपदेएकद्विबहु
प्रथमअलोठयत अलोठयेताम् अलोठयन्त
मध्यमअलोठयथाः अलोठयेथाम् अलोठयध्वम्
उत्तमअलोठये अलोठयावहि अलोठयामहि


कर्मणिएकद्विबहु
प्रथमअलोठ्यत अलोठ्येताम् अलोठ्यन्त
मध्यमअलोठ्यथाः अलोठ्येथाम् अलोठ्यध्वम्
उत्तमअलोठ्ये अलोठ्यावहि अलोठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोठयेत् लोठयेताम् लोठयेयुः
मध्यमलोठयेः लोठयेतम् लोठयेत
उत्तमलोठयेयम् लोठयेव लोठयेम


आत्मनेपदेएकद्विबहु
प्रथमलोठयेत लोठयेयाताम् लोठयेरन्
मध्यमलोठयेथाः लोठयेयाथाम् लोठयेध्वम्
उत्तमलोठयेय लोठयेवहि लोठयेमहि


कर्मणिएकद्विबहु
प्रथमलोठ्येत लोठ्येयाताम् लोठ्येरन्
मध्यमलोठ्येथाः लोठ्येयाथाम् लोठ्येध्वम्
उत्तमलोठ्येय लोठ्येवहि लोठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोठयतु लोठयताम् लोठयन्तु
मध्यमलोठय लोठयतम् लोठयत
उत्तमलोठयानि लोठयाव लोठयाम


आत्मनेपदेएकद्विबहु
प्रथमलोठयताम् लोठयेताम् लोठयन्ताम्
मध्यमलोठयस्व लोठयेथाम् लोठयध्वम्
उत्तमलोठयै लोठयावहै लोठयामहै


कर्मणिएकद्विबहु
प्रथमलोठ्यताम् लोठ्येताम् लोठ्यन्ताम्
मध्यमलोठ्यस्व लोठ्येथाम् लोठ्यध्वम्
उत्तमलोठ्यै लोठ्यावहै लोठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिष्यति लोठयिष्यतः लोठयिष्यन्ति
मध्यमलोठयिष्यसि लोठयिष्यथः लोठयिष्यथ
उत्तमलोठयिष्यामि लोठयिष्यावः लोठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोठयिष्यते लोठयिष्येते लोठयिष्यन्ते
मध्यमलोठयिष्यसे लोठयिष्येथे लोठयिष्यध्वे
उत्तमलोठयिष्ये लोठयिष्यावहे लोठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोठयिता लोठयितारौ लोठयितारः
मध्यमलोठयितासि लोठयितास्थः लोठयितास्थ
उत्तमलोठयितास्मि लोठयितास्वः लोठयितास्मः

कृदन्त

क्त
लोठित m. n. लोठिता f.

क्तवतु
लोठितवत् m. n. लोठितवती f.

शतृ
लोठयत् m. n. लोठयन्ती f.

शानच्
लोठयमान m. n. लोठयमाना f.

शानच् कर्मणि
लोठ्यमान m. n. लोठ्यमाना f.

लुडादेश पर
लोठयिष्यत् m. n. लोठयिष्यन्ती f.

लुडादेश आत्म
लोठयिष्यमाण m. n. लोठयिष्यमाणा f.

यत्
लोठ्य m. n. लोठ्या f.

अनीयर्
लोठनीय m. n. लोठनीया f.

तव्य
लोठयितव्य m. n. लोठयितव्या f.

अव्यय

तुमुन्
लोठयितुम्

क्त्वा
लोठयित्वा

ल्यप्
॰लोठ्य

लिट्
लोठयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमलोलुठीति लोलुठिति लोलुठितः लोलुठ्यति
मध्यमलोलुठीषि लोलुठिषि लोलुठिथः लोलुठिथ
उत्तमलोलुठीमि लोलुठिमि लोलुठिवः लोलुठिमः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोलुठीत् अलोलुठित् अलोलुठिताम् अलोलुठयुः
मध्यमअलोलुठीः अलोलुठिः अलोलुठितम् अलोलुठित
उत्तमअलोलुठ्यम् अलोलुठिव अलोलुठिम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोलुठियात् लोलुठियाताम् लोलुठियुः
मध्यमलोलुठियाः लोलुठियातम् लोलुठियात
उत्तमलोलुठियाम् लोलुठियाव लोलुठियाम


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोलुठीतु लोलुठितु लोलुठिताम् लोलुठितु
मध्यमलोलुठिहि लोलुठितम् लोलुठित
उत्तमलोलुठ्यानि लोलुठ्याव लोलुठ्याम

कृदन्त

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria