तिङन्तावली ?लज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलजति लजतः लजन्ति
मध्यमलजसि लजथः लजथ
उत्तमलजामि लजावः लजामः


आत्मनेपदेएकद्विबहु
प्रथमलजते लजेते लजन्ते
मध्यमलजसे लजेथे लजध्वे
उत्तमलजे लजावहे लजामहे


कर्मणिएकद्विबहु
प्रथमलज्यते लज्येते लज्यन्ते
मध्यमलज्यसे लज्येथे लज्यध्वे
उत्तमलज्ये लज्यावहे लज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलजत् अलजताम् अलजन्
मध्यमअलजः अलजतम् अलजत
उत्तमअलजम् अलजाव अलजाम


आत्मनेपदेएकद्विबहु
प्रथमअलजत अलजेताम् अलजन्त
मध्यमअलजथाः अलजेथाम् अलजध्वम्
उत्तमअलजे अलजावहि अलजामहि


कर्मणिएकद्विबहु
प्रथमअलज्यत अलज्येताम् अलज्यन्त
मध्यमअलज्यथाः अलज्येथाम् अलज्यध्वम्
उत्तमअलज्ये अलज्यावहि अलज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलजेत् लजेताम् लजेयुः
मध्यमलजेः लजेतम् लजेत
उत्तमलजेयम् लजेव लजेम


आत्मनेपदेएकद्विबहु
प्रथमलजेत लजेयाताम् लजेरन्
मध्यमलजेथाः लजेयाथाम् लजेध्वम्
उत्तमलजेय लजेवहि लजेमहि


कर्मणिएकद्विबहु
प्रथमलज्येत लज्येयाताम् लज्येरन्
मध्यमलज्येथाः लज्येयाथाम् लज्येध्वम्
उत्तमलज्येय लज्येवहि लज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलजतु लजताम् लजन्तु
मध्यमलज लजतम् लजत
उत्तमलजानि लजाव लजाम


आत्मनेपदेएकद्विबहु
प्रथमलजताम् लजेताम् लजन्ताम्
मध्यमलजस्व लजेथाम् लजध्वम्
उत्तमलजै लजावहै लजामहै


कर्मणिएकद्विबहु
प्रथमलज्यताम् लज्येताम् लज्यन्ताम्
मध्यमलज्यस्व लज्येथाम् लज्यध्वम्
उत्तमलज्यै लज्यावहै लज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलजिष्यति लजिष्यतः लजिष्यन्ति
मध्यमलजिष्यसि लजिष्यथः लजिष्यथ
उत्तमलजिष्यामि लजिष्यावः लजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलजिष्यते लजिष्येते लजिष्यन्ते
मध्यमलजिष्यसे लजिष्येथे लजिष्यध्वे
उत्तमलजिष्ये लजिष्यावहे लजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलजिता लजितारौ लजितारः
मध्यमलजितासि लजितास्थः लजितास्थ
उत्तमलजितास्मि लजितास्वः लजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाज लेजतुः लेजुः
मध्यमलेजिथ ललक्थ लेजथुः लेज
उत्तमललाज ललज लेजिव लेजिम


आत्मनेपदेएकद्विबहु
प्रथमलेजे लेजाते लेजिरे
मध्यमलेजिषे लेजाथे लेजिध्वे
उत्तमलेजे लेजिवहे लेजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलज्यात् लज्यास्ताम् लज्यासुः
मध्यमलज्याः लज्यास्तम् लज्यास्त
उत्तमलज्यासम् लज्यास्व लज्यास्म

कृदन्त

क्त
लक्त m. n. लक्ता f.

क्तवतु
लक्तवत् m. n. लक्तवती f.

शतृ
लजत् m. n. लजन्ती f.

शानच्
लजमान m. n. लजमाना f.

शानच् कर्मणि
लज्यमान m. n. लज्यमाना f.

लुडादेश पर
लजिष्यत् m. n. लजिष्यन्ती f.

लुडादेश आत्म
लजिष्यमाण m. n. लजिष्यमाणा f.

तव्य
लजितव्य m. n. लजितव्या f.

यत्
लाग्य m. n. लाग्या f.

अनीयर्
लजनीय m. n. लजनीया f.

लिडादेश पर
लेजिवस् m. n. लेजुषी f.

लिडादेश आत्म
लेजान m. n. लेजाना f.

अव्यय

तुमुन्
लजितुम्

क्त्वा
लक्त्वा

ल्यप्
॰लज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria