तिङन्तावली लट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलटति लटतः लटन्ति
मध्यमलटसि लटथः लटथ
उत्तमलटामि लटावः लटामः


आत्मनेपदेएकद्विबहु
प्रथमलटते लटेते लटन्ते
मध्यमलटसे लटेथे लटध्वे
उत्तमलटे लटावहे लटामहे


कर्मणिएकद्विबहु
प्रथमलट्यते लट्येते लट्यन्ते
मध्यमलट्यसे लट्येथे लट्यध्वे
उत्तमलट्ये लट्यावहे लट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलटत् अलटताम् अलटन्
मध्यमअलटः अलटतम् अलटत
उत्तमअलटम् अलटाव अलटाम


आत्मनेपदेएकद्विबहु
प्रथमअलटत अलटेताम् अलटन्त
मध्यमअलटथाः अलटेथाम् अलटध्वम्
उत्तमअलटे अलटावहि अलटामहि


कर्मणिएकद्विबहु
प्रथमअलट्यत अलट्येताम् अलट्यन्त
मध्यमअलट्यथाः अलट्येथाम् अलट्यध्वम्
उत्तमअलट्ये अलट्यावहि अलट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलटेत् लटेताम् लटेयुः
मध्यमलटेः लटेतम् लटेत
उत्तमलटेयम् लटेव लटेम


आत्मनेपदेएकद्विबहु
प्रथमलटेत लटेयाताम् लटेरन्
मध्यमलटेथाः लटेयाथाम् लटेध्वम्
उत्तमलटेय लटेवहि लटेमहि


कर्मणिएकद्विबहु
प्रथमलट्येत लट्येयाताम् लट्येरन्
मध्यमलट्येथाः लट्येयाथाम् लट्येध्वम्
उत्तमलट्येय लट्येवहि लट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलटतु लटताम् लटन्तु
मध्यमलट लटतम् लटत
उत्तमलटानि लटाव लटाम


आत्मनेपदेएकद्विबहु
प्रथमलटताम् लटेताम् लटन्ताम्
मध्यमलटस्व लटेथाम् लटध्वम्
उत्तमलटै लटावहै लटामहै


कर्मणिएकद्विबहु
प्रथमलट्यताम् लट्येताम् लट्यन्ताम्
मध्यमलट्यस्व लट्येथाम् लट्यध्वम्
उत्तमलट्यै लट्यावहै लट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलटिष्यति लटिष्यतः लटिष्यन्ति
मध्यमलटिष्यसि लटिष्यथः लटिष्यथ
उत्तमलटिष्यामि लटिष्यावः लटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलटिष्यते लटिष्येते लटिष्यन्ते
मध्यमलटिष्यसे लटिष्येथे लटिष्यध्वे
उत्तमलटिष्ये लटिष्यावहे लटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलटिता लटितारौ लटितारः
मध्यमलटितासि लटितास्थः लटितास्थ
उत्तमलटितास्मि लटितास्वः लटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाट लेटतुः लेटुः
मध्यमलेटिथ ललट्ठ लेटथुः लेट
उत्तमललाट ललट लेटिव लेटिम


आत्मनेपदेएकद्विबहु
प्रथमलेटे लेटाते लेटिरे
मध्यमलेटिषे लेटाथे लेटिध्वे
उत्तमलेटे लेटिवहे लेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलट्यात् लट्यास्ताम् लट्यासुः
मध्यमलट्याः लट्यास्तम् लट्यास्त
उत्तमलट्यासम् लट्यास्व लट्यास्म

कृदन्त

क्त
लट्ट m. n. लट्टा f.

क्तवतु
लट्टवत् m. n. लट्टवती f.

शतृ
लटत् m. n. लटन्ती f.

शानच्
लटमान m. n. लटमाना f.

शानच् कर्मणि
लट्यमान m. n. लट्यमाना f.

लुडादेश पर
लटिष्यत् m. n. लटिष्यन्ती f.

लुडादेश आत्म
लटिष्यमाण m. n. लटिष्यमाणा f.

तव्य
लटितव्य m. n. लटितव्या f.

यत्
लाट्य m. n. लाट्या f.

अनीयर्
लटनीय m. n. लटनीया f.

लिडादेश पर
लेटिवस् m. n. लेटुषी f.

लिडादेश आत्म
लेटान m. n. लेटाना f.

अव्यय

तुमुन्
लटितुम्

क्त्वा
लट्ट्वा

ल्यप्
॰लट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria