तिङन्तावली कू

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकवते कवेते कवन्ते
मध्यमकवसे कवेथे कवध्वे
उत्तमकवे कवावहे कवामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकवत अकवेताम् अकवन्त
मध्यमअकवथाः अकवेथाम् अकवध्वम्
उत्तमअकवे अकवावहि अकवामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकवेत कवेयाताम् कवेरन्
मध्यमकवेथाः कवेयाथाम् कवेध्वम्
उत्तमकवेय कवेवहि कवेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकवताम् कवेताम् कवन्ताम्
मध्यमकवस्व कवेथाम् कवध्वम्
उत्तमकवै कवावहै कवामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकविष्यते कविष्येते कविष्यन्ते
मध्यमकविष्यसे कविष्येथे कविष्यध्वे
उत्तमकविष्ये कविष्यावहे कविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकविता कवितारौ कवितारः
मध्यमकवितासि कवितास्थः कवितास्थ
उत्तमकवितास्मि कवितास्वः कवितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचुकुवे चुकुवाते चुकुविरे
मध्यमचुकुषे चुकुविषे चुकुवाथे चुकुविध्वे चुकुध्वे
उत्तमचुकुवे चुकुविवहे चुकुवहे चुकुविमहे चुकुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकूयात् कूयास्ताम् कूयासुः
मध्यमकूयाः कूयास्तम् कूयास्त
उत्तमकूयासम् कूयास्व कूयास्म

कृदन्त

क्त
कूत m. n. कूता f.

क्तवतु
कूतवत् m. n. कूतवती f.

शानच्
कवमान m. n. कवमाना f.

लुडादेश आत्म
कविष्यमाण m. n. कविष्यमाणा f.

लिडादेश आत्म
चुक्वान m. n. चुक्वाना f.

अव्यय

तुमुन्
कवितुम्

क्त्वा
कूत्वा

ल्यप्
॰कूय

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमकोकूयते कोकूयेते कोकूयन्ते
मध्यमकोकूयसे कोकूयेथे कोकूयध्वे
उत्तमकोकूये कोकूयावहे कोकूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकोकूयत अकोकूयेताम् अकोकूयन्त
मध्यमअकोकूयथाः अकोकूयेथाम् अकोकूयध्वम्
उत्तमअकोकूये अकोकूयावहि अकोकूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकोकूयेत कोकूयेयाताम् कोकूयेरन्
मध्यमकोकूयेथाः कोकूयेयाथाम् कोकूयेध्वम्
उत्तमकोकूयेय कोकूयेवहि कोकूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकोकूयताम् कोकूयेताम् कोकूयन्ताम्
मध्यमकोकूयस्व कोकूयेथाम् कोकूयध्वम्
उत्तमकोकूयै कोकूयावहै कोकूयामहै

कृदन्त

शानच्
कोकूयमान m. n. कोकूयमाना f.

अव्यय

लिट्
कोकूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria