तिङन्तावली ?कुन्द्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुन्द्रयति कुन्द्रयतः कुन्द्रयन्ति
मध्यमकुन्द्रयसि कुन्द्रयथः कुन्द्रयथ
उत्तमकुन्द्रयामि कुन्द्रयावः कुन्द्रयामः


आत्मनेपदेएकद्विबहु
प्रथमकुन्द्रयते कुन्द्रयेते कुन्द्रयन्ते
मध्यमकुन्द्रयसे कुन्द्रयेथे कुन्द्रयध्वे
उत्तमकुन्द्रये कुन्द्रयावहे कुन्द्रयामहे


कर्मणिएकद्विबहु
प्रथमकुन्द्र्यते कुन्द्र्येते कुन्द्र्यन्ते
मध्यमकुन्द्र्यसे कुन्द्र्येथे कुन्द्र्यध्वे
उत्तमकुन्द्र्ये कुन्द्र्यावहे कुन्द्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुन्द्रयत् अकुन्द्रयताम् अकुन्द्रयन्
मध्यमअकुन्द्रयः अकुन्द्रयतम् अकुन्द्रयत
उत्तमअकुन्द्रयम् अकुन्द्रयाव अकुन्द्रयाम


आत्मनेपदेएकद्विबहु
प्रथमअकुन्द्रयत अकुन्द्रयेताम् अकुन्द्रयन्त
मध्यमअकुन्द्रयथाः अकुन्द्रयेथाम् अकुन्द्रयध्वम्
उत्तमअकुन्द्रये अकुन्द्रयावहि अकुन्द्रयामहि


कर्मणिएकद्विबहु
प्रथमअकुन्द्र्यत अकुन्द्र्येताम् अकुन्द्र्यन्त
मध्यमअकुन्द्र्यथाः अकुन्द्र्येथाम् अकुन्द्र्यध्वम्
उत्तमअकुन्द्र्ये अकुन्द्र्यावहि अकुन्द्र्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुन्द्रयेत् कुन्द्रयेताम् कुन्द्रयेयुः
मध्यमकुन्द्रयेः कुन्द्रयेतम् कुन्द्रयेत
उत्तमकुन्द्रयेयम् कुन्द्रयेव कुन्द्रयेम


आत्मनेपदेएकद्विबहु
प्रथमकुन्द्रयेत कुन्द्रयेयाताम् कुन्द्रयेरन्
मध्यमकुन्द्रयेथाः कुन्द्रयेयाथाम् कुन्द्रयेध्वम्
उत्तमकुन्द्रयेय कुन्द्रयेवहि कुन्द्रयेमहि


कर्मणिएकद्विबहु
प्रथमकुन्द्र्येत कुन्द्र्येयाताम् कुन्द्र्येरन्
मध्यमकुन्द्र्येथाः कुन्द्र्येयाथाम् कुन्द्र्येध्वम्
उत्तमकुन्द्र्येय कुन्द्र्येवहि कुन्द्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुन्द्रयतु कुन्द्रयताम् कुन्द्रयन्तु
मध्यमकुन्द्रय कुन्द्रयतम् कुन्द्रयत
उत्तमकुन्द्रयाणि कुन्द्रयाव कुन्द्रयाम


आत्मनेपदेएकद्विबहु
प्रथमकुन्द्रयताम् कुन्द्रयेताम् कुन्द्रयन्ताम्
मध्यमकुन्द्रयस्व कुन्द्रयेथाम् कुन्द्रयध्वम्
उत्तमकुन्द्रयै कुन्द्रयावहै कुन्द्रयामहै


कर्मणिएकद्विबहु
प्रथमकुन्द्र्यताम् कुन्द्र्येताम् कुन्द्र्यन्ताम्
मध्यमकुन्द्र्यस्व कुन्द्र्येथाम् कुन्द्र्यध्वम्
उत्तमकुन्द्र्यै कुन्द्र्यावहै कुन्द्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुन्द्रयिष्यति कुन्द्रयिष्यतः कुन्द्रयिष्यन्ति
मध्यमकुन्द्रयिष्यसि कुन्द्रयिष्यथः कुन्द्रयिष्यथ
उत्तमकुन्द्रयिष्यामि कुन्द्रयिष्यावः कुन्द्रयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकुन्द्रयिष्यते कुन्द्रयिष्येते कुन्द्रयिष्यन्ते
मध्यमकुन्द्रयिष्यसे कुन्द्रयिष्येथे कुन्द्रयिष्यध्वे
उत्तमकुन्द्रयिष्ये कुन्द्रयिष्यावहे कुन्द्रयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुन्द्रयिता कुन्द्रयितारौ कुन्द्रयितारः
मध्यमकुन्द्रयितासि कुन्द्रयितास्थः कुन्द्रयितास्थ
उत्तमकुन्द्रयितास्मि कुन्द्रयितास्वः कुन्द्रयितास्मः

कृदन्त

क्त
कुन्द्रित m. n. कुन्द्रिता f.

क्तवतु
कुन्द्रितवत् m. n. कुन्द्रितवती f.

शतृ
कुन्द्रयत् m. n. कुन्द्रयन्ती f.

शानच्
कुन्द्रयमाण m. n. कुन्द्रयमाणा f.

शानच् कर्मणि
कुन्द्र्यमाण m. n. कुन्द्र्यमाणा f.

लुडादेश पर
कुन्द्रयिष्यत् m. n. कुन्द्रयिष्यन्ती f.

लुडादेश आत्म
कुन्द्रयिष्यमाण m. n. कुन्द्रयिष्यमाणा f.

तव्य
कुन्द्रयितव्य m. n. कुन्द्रयितव्या f.

यत्
कुन्द्र्य m. n. कुन्द्र्या f.

अनीयर्
कुन्द्रणीय m. n. कुन्द्रणीया f.

अव्यय

तुमुन्
कुन्द्रयितुम्

क्त्वा
कुन्द्रयित्वा

ल्यप्
॰कुन्द्र्य

लिट्
कुन्द्रयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria