तिङन्तावली ?क्लीब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लीबयति क्लीबयतः क्लीबयन्ति
मध्यमक्लीबयसि क्लीबयथः क्लीबयथ
उत्तमक्लीबयामि क्लीबयावः क्लीबयामः


आत्मनेपदेएकद्विबहु
प्रथमक्लीबयते क्लीबयेते क्लीबयन्ते
मध्यमक्लीबयसे क्लीबयेथे क्लीबयध्वे
उत्तमक्लीबये क्लीबयावहे क्लीबयामहे


कर्मणिएकद्विबहु
प्रथमक्लीब्यते क्लीब्येते क्लीब्यन्ते
मध्यमक्लीब्यसे क्लीब्येथे क्लीब्यध्वे
उत्तमक्लीब्ये क्लीब्यावहे क्लीब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लीबयत् अक्लीबयताम् अक्लीबयन्
मध्यमअक्लीबयः अक्लीबयतम् अक्लीबयत
उत्तमअक्लीबयम् अक्लीबयाव अक्लीबयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लीबयत अक्लीबयेताम् अक्लीबयन्त
मध्यमअक्लीबयथाः अक्लीबयेथाम् अक्लीबयध्वम्
उत्तमअक्लीबये अक्लीबयावहि अक्लीबयामहि


कर्मणिएकद्विबहु
प्रथमअक्लीब्यत अक्लीब्येताम् अक्लीब्यन्त
मध्यमअक्लीब्यथाः अक्लीब्येथाम् अक्लीब्यध्वम्
उत्तमअक्लीब्ये अक्लीब्यावहि अक्लीब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लीबयेत् क्लीबयेताम् क्लीबयेयुः
मध्यमक्लीबयेः क्लीबयेतम् क्लीबयेत
उत्तमक्लीबयेयम् क्लीबयेव क्लीबयेम


आत्मनेपदेएकद्विबहु
प्रथमक्लीबयेत क्लीबयेयाताम् क्लीबयेरन्
मध्यमक्लीबयेथाः क्लीबयेयाथाम् क्लीबयेध्वम्
उत्तमक्लीबयेय क्लीबयेवहि क्लीबयेमहि


कर्मणिएकद्विबहु
प्रथमक्लीब्येत क्लीब्येयाताम् क्लीब्येरन्
मध्यमक्लीब्येथाः क्लीब्येयाथाम् क्लीब्येध्वम्
उत्तमक्लीब्येय क्लीब्येवहि क्लीब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लीबयतु क्लीबयताम् क्लीबयन्तु
मध्यमक्लीबय क्लीबयतम् क्लीबयत
उत्तमक्लीबयानि क्लीबयाव क्लीबयाम


आत्मनेपदेएकद्विबहु
प्रथमक्लीबयताम् क्लीबयेताम् क्लीबयन्ताम्
मध्यमक्लीबयस्व क्लीबयेथाम् क्लीबयध्वम्
उत्तमक्लीबयै क्लीबयावहै क्लीबयामहै


कर्मणिएकद्विबहु
प्रथमक्लीब्यताम् क्लीब्येताम् क्लीब्यन्ताम्
मध्यमक्लीब्यस्व क्लीब्येथाम् क्लीब्यध्वम्
उत्तमक्लीब्यै क्लीब्यावहै क्लीब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लीबयिष्यति क्लीबयिष्यतः क्लीबयिष्यन्ति
मध्यमक्लीबयिष्यसि क्लीबयिष्यथः क्लीबयिष्यथ
उत्तमक्लीबयिष्यामि क्लीबयिष्यावः क्लीबयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्लीबयिष्यते क्लीबयिष्येते क्लीबयिष्यन्ते
मध्यमक्लीबयिष्यसे क्लीबयिष्येथे क्लीबयिष्यध्वे
उत्तमक्लीबयिष्ये क्लीबयिष्यावहे क्लीबयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लीबयिता क्लीबयितारौ क्लीबयितारः
मध्यमक्लीबयितासि क्लीबयितास्थः क्लीबयितास्थ
उत्तमक्लीबयितास्मि क्लीबयितास्वः क्लीबयितास्मः

कृदन्त

क्त
क्लीबित m. n. क्लीबिता f.

क्तवतु
क्लीबितवत् m. n. क्लीबितवती f.

शतृ
क्लीबयत् m. n. क्लीबयन्ती f.

शानच्
क्लीबयमान m. n. क्लीबयमाना f.

शानच् कर्मणि
क्लीब्यमान m. n. क्लीब्यमाना f.

लुडादेश पर
क्लीबयिष्यत् m. n. क्लीबयिष्यन्ती f.

लुडादेश आत्म
क्लीबयिष्यमाण m. n. क्लीबयिष्यमाणा f.

तव्य
क्लीबयितव्य m. n. क्लीबयितव्या f.

यत्
क्लीब्य m. n. क्लीब्या f.

अनीयर्
क्लीबनीय m. n. क्लीबनीया f.

अव्यय

तुमुन्
क्लीबयितुम्

क्त्वा
क्लीबयित्वा

ल्यप्
॰क्लीब्य

लिट्
क्लीबयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria