तिङन्तावली ?खच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखच्ञाति खच्ञीतः खच्नन्ति
मध्यमखच्ञासि खच्ञीथः खच्ञीथ
उत्तमखच्ञामि खच्ञीवः खच्ञीमः


आत्मनेपदेएकद्विबहु
प्रथमखच्ञीते खच्नाते खच्नते
मध्यमखच्ञीषे खच्नाथे खच्ञीध्वे
उत्तमखच्ने खच्ञीवहे खच्ञीमहे


कर्मणिएकद्विबहु
प्रथमखच्यते खच्येते खच्यन्ते
मध्यमखच्यसे खच्येथे खच्यध्वे
उत्तमखच्ये खच्यावहे खच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखच्ञात् अखच्ञीताम् अखच्नन्
मध्यमअखच्ञाः अखच्ञीतम् अखच्ञीत
उत्तमअखच्ञाम् अखच्ञीव अखच्ञीम


आत्मनेपदेएकद्विबहु
प्रथमअखच्ञीत अखच्नाताम् अखच्नत
मध्यमअखच्ञीथाः अखच्नाथाम् अखच्ञीध्वम्
उत्तमअखच्नि अखच्ञीवहि अखच्ञीमहि


कर्मणिएकद्विबहु
प्रथमअखच्यत अखच्येताम् अखच्यन्त
मध्यमअखच्यथाः अखच्येथाम् अखच्यध्वम्
उत्तमअखच्ये अखच्यावहि अखच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखच्ञीयात् खच्ञीयाताम् खच्ञीयुः
मध्यमखच्ञीयाः खच्ञीयातम् खच्ञीयात
उत्तमखच्ञीयाम् खच्ञीयाव खच्ञीयाम


आत्मनेपदेएकद्विबहु
प्रथमखच्नीत खच्नीयाताम् खच्नीरन्
मध्यमखच्नीथाः खच्नीयाथाम् खच्नीध्वम्
उत्तमखच्नीय खच्नीवहि खच्नीमहि


कर्मणिएकद्विबहु
प्रथमखच्येत खच्येयाताम् खच्येरन्
मध्यमखच्येथाः खच्येयाथाम् खच्येध्वम्
उत्तमखच्येय खच्येवहि खच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखच्ञातु खच्ञीताम् खच्नन्तु
मध्यमखचान खच्ञीतम् खच्ञीत
उत्तमखच्ञानि खच्ञाव खच्ञाम


आत्मनेपदेएकद्विबहु
प्रथमखच्ञीताम् खच्नाताम् खच्नताम्
मध्यमखच्ञीष्व खच्नाथाम् खच्ञीध्वम्
उत्तमखच्ञै खच्ञावहै खच्ञामहै


कर्मणिएकद्विबहु
प्रथमखच्यताम् खच्येताम् खच्यन्ताम्
मध्यमखच्यस्व खच्येथाम् खच्यध्वम्
उत्तमखच्यै खच्यावहै खच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखचिष्यति खचिष्यतः खचिष्यन्ति
मध्यमखचिष्यसि खचिष्यथः खचिष्यथ
उत्तमखचिष्यामि खचिष्यावः खचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखचिष्यते खचिष्येते खचिष्यन्ते
मध्यमखचिष्यसे खचिष्येथे खचिष्यध्वे
उत्तमखचिष्ये खचिष्यावहे खचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखचिता खचितारौ खचितारः
मध्यमखचितासि खचितास्थः खचितास्थ
उत्तमखचितास्मि खचितास्वः खचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाच चखचतुः चखचुः
मध्यमचखचिथ चखचथुः चखच
उत्तमचखाच चखच चखचिव चखचिम


आत्मनेपदेएकद्विबहु
प्रथमचखचे चखचाते चखचिरे
मध्यमचखचिषे चखचाथे चखचिध्वे
उत्तमचखचे चखचिवहे चखचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखच्यात् खच्यास्ताम् खच्यासुः
मध्यमखच्याः खच्यास्तम् खच्यास्त
उत्तमखच्यासम् खच्यास्व खच्यास्म

कृदन्त

क्त
खक्त m. n. खक्ता f.

क्तवतु
खक्तवत् m. n. खक्तवती f.

शतृ
खच्नत् m. n. खच्नती f.

शानच्
खच्नान m. n. खच्नाना f.

शानच् कर्मणि
खच्यमान m. n. खच्यमाना f.

लुडादेश पर
खचिष्यत् m. n. खचिष्यन्ती f.

लुडादेश आत्म
खचिष्यमाण m. n. खचिष्यमाणा f.

तव्य
खचितव्य m. n. खचितव्या f.

यत्
खाच्य m. n. खाच्या f.

अनीयर्
खचनीय m. n. खचनीया f.

लिडादेश पर
चखच्वस् m. n. चखचुषी f.

लिडादेश आत्म
चखचान m. n. चखचाना f.

अव्यय

तुमुन्
खचितुम्

क्त्वा
खक्त्वा

ल्यप्
॰खच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria