तिङन्तावली ?खच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखचति खचतः खचन्ति
मध्यमखचसि खचथः खचथ
उत्तमखचामि खचावः खचामः


आत्मनेपदेएकद्विबहु
प्रथमखचते खचेते खचन्ते
मध्यमखचसे खचेथे खचध्वे
उत्तमखचे खचावहे खचामहे


कर्मणिएकद्विबहु
प्रथमखच्यते खच्येते खच्यन्ते
मध्यमखच्यसे खच्येथे खच्यध्वे
उत्तमखच्ये खच्यावहे खच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखचत् अखचताम् अखचन्
मध्यमअखचः अखचतम् अखचत
उत्तमअखचम् अखचाव अखचाम


आत्मनेपदेएकद्विबहु
प्रथमअखचत अखचेताम् अखचन्त
मध्यमअखचथाः अखचेथाम् अखचध्वम्
उत्तमअखचे अखचावहि अखचामहि


कर्मणिएकद्विबहु
प्रथमअखच्यत अखच्येताम् अखच्यन्त
मध्यमअखच्यथाः अखच्येथाम् अखच्यध्वम्
उत्तमअखच्ये अखच्यावहि अखच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखचेत् खचेताम् खचेयुः
मध्यमखचेः खचेतम् खचेत
उत्तमखचेयम् खचेव खचेम


आत्मनेपदेएकद्विबहु
प्रथमखचेत खचेयाताम् खचेरन्
मध्यमखचेथाः खचेयाथाम् खचेध्वम्
उत्तमखचेय खचेवहि खचेमहि


कर्मणिएकद्विबहु
प्रथमखच्येत खच्येयाताम् खच्येरन्
मध्यमखच्येथाः खच्येयाथाम् खच्येध्वम्
उत्तमखच्येय खच्येवहि खच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखचतु खचताम् खचन्तु
मध्यमखच खचतम् खचत
उत्तमखचानि खचाव खचाम


आत्मनेपदेएकद्विबहु
प्रथमखचताम् खचेताम् खचन्ताम्
मध्यमखचस्व खचेथाम् खचध्वम्
उत्तमखचै खचावहै खचामहै


कर्मणिएकद्विबहु
प्रथमखच्यताम् खच्येताम् खच्यन्ताम्
मध्यमखच्यस्व खच्येथाम् खच्यध्वम्
उत्तमखच्यै खच्यावहै खच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखचिष्यति खचिष्यतः खचिष्यन्ति
मध्यमखचिष्यसि खचिष्यथः खचिष्यथ
उत्तमखचिष्यामि खचिष्यावः खचिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखचिष्यते खचिष्येते खचिष्यन्ते
मध्यमखचिष्यसे खचिष्येथे खचिष्यध्वे
उत्तमखचिष्ये खचिष्यावहे खचिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखचिता खचितारौ खचितारः
मध्यमखचितासि खचितास्थः खचितास्थ
उत्तमखचितास्मि खचितास्वः खचितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाच चखचतुः चखचुः
मध्यमचखचिथ चखचथुः चखच
उत्तमचखाच चखच चखचिव चखचिम


आत्मनेपदेएकद्विबहु
प्रथमचखचे चखचाते चखचिरे
मध्यमचखचिषे चखचाथे चखचिध्वे
उत्तमचखचे चखचिवहे चखचिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखच्यात् खच्यास्ताम् खच्यासुः
मध्यमखच्याः खच्यास्तम् खच्यास्त
उत्तमखच्यासम् खच्यास्व खच्यास्म

कृदन्त

क्त
खक्त m. n. खक्ता f.

क्तवतु
खक्तवत् m. n. खक्तवती f.

शतृ
खचत् m. n. खचन्ती f.

शानच्
खचमान m. n. खचमाना f.

शानच् कर्मणि
खच्यमान m. n. खच्यमाना f.

लुडादेश पर
खचिष्यत् m. n. खचिष्यन्ती f.

लुडादेश आत्म
खचिष्यमाण m. n. खचिष्यमाणा f.

तव्य
खचितव्य m. n. खचितव्या f.

यत्
खाच्य m. n. खाच्या f.

अनीयर्
खचनीय m. n. खचनीया f.

लिडादेश पर
चखच्वस् m. n. चखचुषी f.

लिडादेश आत्म
चखचान m. n. चखचाना f.

अव्यय

तुमुन्
खचितुम्

क्त्वा
खक्त्वा

ल्यप्
॰खच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria