तिङन्तावली ?खच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखचयति खचयतः खचयन्ति
मध्यमखचयसि खचयथः खचयथ
उत्तमखचयामि खचयावः खचयामः


आत्मनेपदेएकद्विबहु
प्रथमखचयते खचयेते खचयन्ते
मध्यमखचयसे खचयेथे खचयध्वे
उत्तमखचये खचयावहे खचयामहे


कर्मणिएकद्विबहु
प्रथमखच्यते खच्येते खच्यन्ते
मध्यमखच्यसे खच्येथे खच्यध्वे
उत्तमखच्ये खच्यावहे खच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखचयत् अखचयताम् अखचयन्
मध्यमअखचयः अखचयतम् अखचयत
उत्तमअखचयम् अखचयाव अखचयाम


आत्मनेपदेएकद्विबहु
प्रथमअखचयत अखचयेताम् अखचयन्त
मध्यमअखचयथाः अखचयेथाम् अखचयध्वम्
उत्तमअखचये अखचयावहि अखचयामहि


कर्मणिएकद्विबहु
प्रथमअखच्यत अखच्येताम् अखच्यन्त
मध्यमअखच्यथाः अखच्येथाम् अखच्यध्वम्
उत्तमअखच्ये अखच्यावहि अखच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखचयेत् खचयेताम् खचयेयुः
मध्यमखचयेः खचयेतम् खचयेत
उत्तमखचयेयम् खचयेव खचयेम


आत्मनेपदेएकद्विबहु
प्रथमखचयेत खचयेयाताम् खचयेरन्
मध्यमखचयेथाः खचयेयाथाम् खचयेध्वम्
उत्तमखचयेय खचयेवहि खचयेमहि


कर्मणिएकद्विबहु
प्रथमखच्येत खच्येयाताम् खच्येरन्
मध्यमखच्येथाः खच्येयाथाम् खच्येध्वम्
उत्तमखच्येय खच्येवहि खच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखचयतु खचयताम् खचयन्तु
मध्यमखचय खचयतम् खचयत
उत्तमखचयानि खचयाव खचयाम


आत्मनेपदेएकद्विबहु
प्रथमखचयताम् खचयेताम् खचयन्ताम्
मध्यमखचयस्व खचयेथाम् खचयध्वम्
उत्तमखचयै खचयावहै खचयामहै


कर्मणिएकद्विबहु
प्रथमखच्यताम् खच्येताम् खच्यन्ताम्
मध्यमखच्यस्व खच्येथाम् खच्यध्वम्
उत्तमखच्यै खच्यावहै खच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखचयिष्यति खचयिष्यतः खचयिष्यन्ति
मध्यमखचयिष्यसि खचयिष्यथः खचयिष्यथ
उत्तमखचयिष्यामि खचयिष्यावः खचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखचयिष्यते खचयिष्येते खचयिष्यन्ते
मध्यमखचयिष्यसे खचयिष्येथे खचयिष्यध्वे
उत्तमखचयिष्ये खचयिष्यावहे खचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखचयिता खचयितारौ खचयितारः
मध्यमखचयितासि खचयितास्थः खचयितास्थ
उत्तमखचयितास्मि खचयितास्वः खचयितास्मः

कृदन्त

क्त
खचित m. n. खचिता f.

क्तवतु
खचितवत् m. n. खचितवती f.

शतृ
खचयत् m. n. खचयन्ती f.

शानच्
खचयमान m. n. खचयमाना f.

शानच् कर्मणि
खच्यमान m. n. खच्यमाना f.

लुडादेश पर
खचयिष्यत् m. n. खचयिष्यन्ती f.

लुडादेश आत्म
खचयिष्यमाण m. n. खचयिष्यमाणा f.

तव्य
खचयितव्य m. n. खचयितव्या f.

यत्
खच्य m. n. खच्या f.

अनीयर्
खचनीय m. n. खचनीया f.

अव्यय

तुमुन्
खचयितुम्

क्त्वा
खचयित्वा

ल्यप्
॰खचय्य

लिट्
खचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria