तिङन्तावली खण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखण्डयति खण्डयतः खण्डयन्ति
मध्यमखण्डयसि खण्डयथः खण्डयथ
उत्तमखण्डयामि खण्डयावः खण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमखण्डयते खण्डयेते खण्डयन्ते
मध्यमखण्डयसे खण्डयेथे खण्डयध्वे
उत्तमखण्डये खण्डयावहे खण्डयामहे


कर्मणिएकद्विबहु
प्रथमखण्ड्यते खण्ड्येते खण्ड्यन्ते
मध्यमखण्ड्यसे खण्ड्येथे खण्ड्यध्वे
उत्तमखण्ड्ये खण्ड्यावहे खण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखण्डयत् अखण्डयताम् अखण्डयन्
मध्यमअखण्डयः अखण्डयतम् अखण्डयत
उत्तमअखण्डयम् अखण्डयाव अखण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअखण्डयत अखण्डयेताम् अखण्डयन्त
मध्यमअखण्डयथाः अखण्डयेथाम् अखण्डयध्वम्
उत्तमअखण्डये अखण्डयावहि अखण्डयामहि


कर्मणिएकद्विबहु
प्रथमअखण्ड्यत अखण्ड्येताम् अखण्ड्यन्त
मध्यमअखण्ड्यथाः अखण्ड्येथाम् अखण्ड्यध्वम्
उत्तमअखण्ड्ये अखण्ड्यावहि अखण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखण्डयेत् खण्डयेताम् खण्डयेयुः
मध्यमखण्डयेः खण्डयेतम् खण्डयेत
उत्तमखण्डयेयम् खण्डयेव खण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमखण्डयेत खण्डयेयाताम् खण्डयेरन्
मध्यमखण्डयेथाः खण्डयेयाथाम् खण्डयेध्वम्
उत्तमखण्डयेय खण्डयेवहि खण्डयेमहि


कर्मणिएकद्विबहु
प्रथमखण्ड्येत खण्ड्येयाताम् खण्ड्येरन्
मध्यमखण्ड्येथाः खण्ड्येयाथाम् खण्ड्येध्वम्
उत्तमखण्ड्येय खण्ड्येवहि खण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखण्डयतु खण्डयताम् खण्डयन्तु
मध्यमखण्डय खण्डयतम् खण्डयत
उत्तमखण्डयानि खण्डयाव खण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमखण्डयताम् खण्डयेताम् खण्डयन्ताम्
मध्यमखण्डयस्व खण्डयेथाम् खण्डयध्वम्
उत्तमखण्डयै खण्डयावहै खण्डयामहै


कर्मणिएकद्विबहु
प्रथमखण्ड्यताम् खण्ड्येताम् खण्ड्यन्ताम्
मध्यमखण्ड्यस्व खण्ड्येथाम् खण्ड्यध्वम्
उत्तमखण्ड्यै खण्ड्यावहै खण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखण्डयिष्यति खण्डयिष्यतः खण्डयिष्यन्ति
मध्यमखण्डयिष्यसि खण्डयिष्यथः खण्डयिष्यथ
उत्तमखण्डयिष्यामि खण्डयिष्यावः खण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखण्डयिष्यते खण्डयिष्येते खण्डयिष्यन्ते
मध्यमखण्डयिष्यसे खण्डयिष्येथे खण्डयिष्यध्वे
उत्तमखण्डयिष्ये खण्डयिष्यावहे खण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखण्डयिता खण्डयितारौ खण्डयितारः
मध्यमखण्डयितासि खण्डयितास्थः खण्डयितास्थ
उत्तमखण्डयितास्मि खण्डयितास्वः खण्डयितास्मः

कृदन्त

क्त
खण्डित m. n. खण्डिता f.

क्तवतु
खण्डितवत् m. n. खण्डितवती f.

शतृ
खण्डयत् m. n. खण्डयन्ती f.

शानच्
खण्डयमान m. n. खण्डयमाना f.

शानच् कर्मणि
खण्ड्यमान m. n. खण्ड्यमाना f.

लुडादेश पर
खण्डयिष्यत् m. n. खण्डयिष्यन्ती f.

लुडादेश आत्म
खण्डयिष्यमाण m. n. खण्डयिष्यमाणा f.

यत्
खण्ड्य m. n. खण्ड्या f.

अनीयर्
खण्डनीय m. n. खण्डनीया f.

अव्यय

तुमुन्
खण्डयितुम्

क्त्वा
खण्डयित्वा

ल्यप्
॰खण्ड्य

लिट्
खण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria