तिङन्तावली ?कख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकखति कखतः कखन्ति
मध्यमकखसि कखथः कखथ
उत्तमकखामि कखावः कखामः


आत्मनेपदेएकद्विबहु
प्रथमकखते कखेते कखन्ते
मध्यमकखसे कखेथे कखध्वे
उत्तमकखे कखावहे कखामहे


कर्मणिएकद्विबहु
प्रथमकख्यते कख्येते कख्यन्ते
मध्यमकख्यसे कख्येथे कख्यध्वे
उत्तमकख्ये कख्यावहे कख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकखत् अकखताम् अकखन्
मध्यमअकखः अकखतम् अकखत
उत्तमअकखम् अकखाव अकखाम


आत्मनेपदेएकद्विबहु
प्रथमअकखत अकखेताम् अकखन्त
मध्यमअकखथाः अकखेथाम् अकखध्वम्
उत्तमअकखे अकखावहि अकखामहि


कर्मणिएकद्विबहु
प्रथमअकख्यत अकख्येताम् अकख्यन्त
मध्यमअकख्यथाः अकख्येथाम् अकख्यध्वम्
उत्तमअकख्ये अकख्यावहि अकख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकखेत् कखेताम् कखेयुः
मध्यमकखेः कखेतम् कखेत
उत्तमकखेयम् कखेव कखेम


आत्मनेपदेएकद्विबहु
प्रथमकखेत कखेयाताम् कखेरन्
मध्यमकखेथाः कखेयाथाम् कखेध्वम्
उत्तमकखेय कखेवहि कखेमहि


कर्मणिएकद्विबहु
प्रथमकख्येत कख्येयाताम् कख्येरन्
मध्यमकख्येथाः कख्येयाथाम् कख्येध्वम्
उत्तमकख्येय कख्येवहि कख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकखतु कखताम् कखन्तु
मध्यमकख कखतम् कखत
उत्तमकखानि कखाव कखाम


आत्मनेपदेएकद्विबहु
प्रथमकखताम् कखेताम् कखन्ताम्
मध्यमकखस्व कखेथाम् कखध्वम्
उत्तमकखै कखावहै कखामहै


कर्मणिएकद्विबहु
प्रथमकख्यताम् कख्येताम् कख्यन्ताम्
मध्यमकख्यस्व कख्येथाम् कख्यध्वम्
उत्तमकख्यै कख्यावहै कख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकखिष्यति कखिष्यतः कखिष्यन्ति
मध्यमकखिष्यसि कखिष्यथः कखिष्यथ
उत्तमकखिष्यामि कखिष्यावः कखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकखिष्यते कखिष्येते कखिष्यन्ते
मध्यमकखिष्यसे कखिष्येथे कखिष्यध्वे
उत्तमकखिष्ये कखिष्यावहे कखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकखिता कखितारौ कखितारः
मध्यमकखितासि कखितास्थः कखितास्थ
उत्तमकखितास्मि कखितास्वः कखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाख चकखतुः चकखुः
मध्यमचकखिथ चकखथुः चकख
उत्तमचकाख चकख चकखिव चकखिम


आत्मनेपदेएकद्विबहु
प्रथमचकखे चकखाते चकखिरे
मध्यमचकखिषे चकखाथे चकखिध्वे
उत्तमचकखे चकखिवहे चकखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकख्यात् कख्यास्ताम् कख्यासुः
मध्यमकख्याः कख्यास्तम् कख्यास्त
उत्तमकख्यासम् कख्यास्व कख्यास्म

कृदन्त

क्त
कख्त m. n. कख्ता f.

क्तवतु
कख्तवत् m. n. कख्तवती f.

शतृ
कखत् m. n. कखन्ती f.

शानच्
कखमान m. n. कखमाना f.

शानच् कर्मणि
कख्यमान m. n. कख्यमाना f.

लुडादेश पर
कखिष्यत् m. n. कखिष्यन्ती f.

लुडादेश आत्म
कखिष्यमाण m. n. कखिष्यमाणा f.

तव्य
कखितव्य m. n. कखितव्या f.

यत्
काख्य m. n. काख्या f.

अनीयर्
कखनीय m. n. कखनीया f.

लिडादेश पर
चकख्वस् m. n. चकखुषी f.

लिडादेश आत्म
चकखान m. n. चकखाना f.

अव्यय

तुमुन्
कखितुम्

क्त्वा
कख्त्वा

ल्यप्
॰कख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria