तिङन्तावली कृ२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रियति क्रियतः क्रियन्ति
मध्यमक्रियसि क्रियथः क्रियथ
उत्तमक्रियामि क्रियावः क्रियामः


आत्मनेपदेएकद्विबहु
प्रथमक्रियते क्रियेते क्रियन्ते
मध्यमक्रियसे क्रियेथे क्रियध्वे
उत्तमक्रिये क्रियावहे क्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रियत् अक्रियताम् अक्रियन्
मध्यमअक्रियः अक्रियतम् अक्रियत
उत्तमअक्रियम् अक्रियाव अक्रियाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रियत अक्रियेताम् अक्रियन्त
मध्यमअक्रियथाः अक्रियेथाम् अक्रियध्वम्
उत्तमअक्रिये अक्रियावहि अक्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रियेत् क्रियेताम् क्रियेयुः
मध्यमक्रियेः क्रियेतम् क्रियेत
उत्तमक्रियेयम् क्रियेव क्रियेम


आत्मनेपदेएकद्विबहु
प्रथमक्रियेत क्रियेयाताम् क्रियेरन्
मध्यमक्रियेथाः क्रियेयाथाम् क्रियेध्वम्
उत्तमक्रियेय क्रियेवहि क्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रियतु क्रियताम् क्रियन्तु
मध्यमक्रिय क्रियतम् क्रियत
उत्तमक्रियाणि क्रियाव क्रियाम


आत्मनेपदेएकद्विबहु
प्रथमक्रियताम् क्रियेताम् क्रियन्ताम्
मध्यमक्रियस्व क्रियेथाम् क्रियध्वम्
उत्तमक्रियै क्रियावहै क्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरिष्यति करिष्यतः करिष्यन्ति
मध्यमकरिष्यसि करिष्यथः करिष्यथ
उत्तमकरिष्यामि करिष्यावः करिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरिष्यते करिष्येते करिष्यन्ते
मध्यमकरिष्यसे करिष्येथे करिष्यध्वे
उत्तमकरिष्ये करिष्यावहे करिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्ता कर्तारौ कर्तारः
मध्यमकर्तासि कर्तास्थः कर्तास्थ
उत्तमकर्तास्मि कर्तास्वः कर्तास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअकारीत् अकारिष्टाम् अकारिषुः
मध्यमअकारीः अकारिष्टम् अकारिष्ट
उत्तमअकारिषम् अकारिष्व अकारिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमकारीत् कारिष्टाम् कारिषुः
मध्यमकारीः कारिष्टम् कारिष्ट
उत्तमकारिषम् कारिष्व कारिष्म

कृदन्त

शतृ
क्रियत् m. n. क्रियन्ती f.

शानच्
क्रियमाण m. n. क्रियमाणा f.

लुडादेश पर
करिष्यत् m. n. करिष्यन्ती f.

लुडादेश आत्म
करिष्यमाण m. n. करिष्यमाणा f.

अव्यय

तुमुन्
कर्तुम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्ति चर्करीति चर्कर्तः चर्करति
मध्यमचर्कर्षि चर्करीषि चर्कर्थः चर्कर्थ
उत्तमचर्कर्मि चर्करीमि चर्कर्वः चर्कर्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्करीत् अचर्कः अचर्कर्ताम् अचर्करुः
मध्यमअचर्करीः अचर्कः अचर्कर्तम् अचर्कर्त
उत्तमअचर्करम् अचर्कर्व अचर्कर्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्यात् चर्कर्याताम् चर्कर्युः
मध्यमचर्कर्याः चर्कर्यातम् चर्कर्यात
उत्तमचर्कर्याम् चर्कर्याव चर्कर्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्तु चर्करीतु चर्कर्ताम् चर्करतु
मध्यमचर्कर्धि चर्कर्तम् चर्कर्त
उत्तमचर्कराणि चर्कराव चर्कराम

कृदन्त

शतृ
चर्करत् m. n. चर्करती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria