तिङन्तावली कृ२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिकर्ति चिकृतः चिक्रति
मध्यमचिकर्षि चिकृथः चिकृथ
उत्तमचिकर्मि चिकृवः चिकृमः


आत्मनेपदेएकद्विबहु
प्रथमचिकृते चिक्राते चिक्रते
मध्यमचिकृषे चिक्राथे चिकृध्वे
उत्तमचिक्रे चिकृवहे चिकृमहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिकः अचिकृताम् अचिकरुः
मध्यमअचिकः अचिकृतम् अचिकृत
उत्तमअचिकरम् अचिकृव अचिकृम


आत्मनेपदेएकद्विबहु
प्रथमअचिकृत अचिक्राताम् अचिक्रत
मध्यमअचिकृथाः अचिक्राथाम् अचिकृध्वम्
उत्तमअचिक्रि अचिकृवहि अचिकृमहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिकृयात् चिकृयाताम् चिकृयुः
मध्यमचिकृयाः चिकृयातम् चिकृयात
उत्तमचिकृयाम् चिकृयाव चिकृयाम


आत्मनेपदेएकद्विबहु
प्रथमचिक्रीत चिक्रीयाताम् चिक्रीरन्
मध्यमचिक्रीथाः चिक्रीयाथाम् चिक्रीध्वम्
उत्तमचिक्रीय चिक्रीवहि चिक्रीमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिकर्तु चिकृताम् चिक्रतु
मध्यमचिकृहि चिकृतम् चिकृत
उत्तमचिकराणि चिकराव चिकराम


आत्मनेपदेएकद्विबहु
प्रथमचिकृताम् चिक्राताम् चिक्रताम्
मध्यमचिकृष्व चिक्राथाम् चिकृध्वम्
उत्तमचिकरै चिकरावहै चिकरामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकरिष्यति करिष्यतः करिष्यन्ति
मध्यमकरिष्यसि करिष्यथः करिष्यथ
उत्तमकरिष्यामि करिष्यावः करिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकरिष्यते करिष्येते करिष्यन्ते
मध्यमकरिष्यसे करिष्येथे करिष्यध्वे
उत्तमकरिष्ये करिष्यावहे करिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्ता कर्तारौ कर्तारः
मध्यमकर्तासि कर्तास्थः कर्तास्थ
उत्तमकर्तास्मि कर्तास्वः कर्तास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअकारीत् अकारिष्टाम् अकारिषुः
मध्यमअकारीः अकारिष्टम् अकारिष्ट
उत्तमअकारिषम् अकारिष्व अकारिष्म


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमकारीत् कारिष्टाम् कारिषुः
मध्यमकारीः कारिष्टम् कारिष्ट
उत्तमकारिषम् कारिष्व कारिष्म

कृदन्त

शतृ
चिक्रत् m. n. चिक्रती f.

शानच्
चिक्राण m. n. चिक्राणा f.

लुडादेश पर
करिष्यत् m. n. करिष्यन्ती f.

लुडादेश आत्म
करिष्यमाण m. n. करिष्यमाणा f.

अव्यय

तुमुन्
कर्तुम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्ति चर्करीति चर्कर्तः चर्करति
मध्यमचर्कर्षि चर्करीषि चर्कर्थः चर्कर्थ
उत्तमचर्कर्मि चर्करीमि चर्कर्वः चर्कर्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचर्करीत् अचर्कः अचर्कर्ताम् अचर्करुः
मध्यमअचर्करीः अचर्कः अचर्कर्तम् अचर्कर्त
उत्तमअचर्करम् अचर्कर्व अचर्कर्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्यात् चर्कर्याताम् चर्कर्युः
मध्यमचर्कर्याः चर्कर्यातम् चर्कर्यात
उत्तमचर्कर्याम् चर्कर्याव चर्कर्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमचर्कर्तु चर्करीतु चर्कर्ताम् चर्करतु
मध्यमचर्कर्धि चर्कर्तम् चर्कर्त
उत्तमचर्कराणि चर्कराव चर्कराम

कृदन्त

शतृ
चर्करत् m. n. चर्करती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria