तिङन्तावली ?जल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजलति जलतः जलन्ति
मध्यमजलसि जलथः जलथ
उत्तमजलामि जलावः जलामः


आत्मनेपदेएकद्विबहु
प्रथमजलते जलेते जलन्ते
मध्यमजलसे जलेथे जलध्वे
उत्तमजले जलावहे जलामहे


कर्मणिएकद्विबहु
प्रथमजल्यते जल्येते जल्यन्ते
मध्यमजल्यसे जल्येथे जल्यध्वे
उत्तमजल्ये जल्यावहे जल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजलत् अजलताम् अजलन्
मध्यमअजलः अजलतम् अजलत
उत्तमअजलम् अजलाव अजलाम


आत्मनेपदेएकद्विबहु
प्रथमअजलत अजलेताम् अजलन्त
मध्यमअजलथाः अजलेथाम् अजलध्वम्
उत्तमअजले अजलावहि अजलामहि


कर्मणिएकद्विबहु
प्रथमअजल्यत अजल्येताम् अजल्यन्त
मध्यमअजल्यथाः अजल्येथाम् अजल्यध्वम्
उत्तमअजल्ये अजल्यावहि अजल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजलेत् जलेताम् जलेयुः
मध्यमजलेः जलेतम् जलेत
उत्तमजलेयम् जलेव जलेम


आत्मनेपदेएकद्विबहु
प्रथमजलेत जलेयाताम् जलेरन्
मध्यमजलेथाः जलेयाथाम् जलेध्वम्
उत्तमजलेय जलेवहि जलेमहि


कर्मणिएकद्विबहु
प्रथमजल्येत जल्येयाताम् जल्येरन्
मध्यमजल्येथाः जल्येयाथाम् जल्येध्वम्
उत्तमजल्येय जल्येवहि जल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजलतु जलताम् जलन्तु
मध्यमजल जलतम् जलत
उत्तमजलानि जलाव जलाम


आत्मनेपदेएकद्विबहु
प्रथमजलताम् जलेताम् जलन्ताम्
मध्यमजलस्व जलेथाम् जलध्वम्
उत्तमजलै जलावहै जलामहै


कर्मणिएकद्विबहु
प्रथमजल्यताम् जल्येताम् जल्यन्ताम्
मध्यमजल्यस्व जल्येथाम् जल्यध्वम्
उत्तमजल्यै जल्यावहै जल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजलिष्यति जलिष्यतः जलिष्यन्ति
मध्यमजलिष्यसि जलिष्यथः जलिष्यथ
उत्तमजलिष्यामि जलिष्यावः जलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजलिष्यते जलिष्येते जलिष्यन्ते
मध्यमजलिष्यसे जलिष्येथे जलिष्यध्वे
उत्तमजलिष्ये जलिष्यावहे जलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजलिता जलितारौ जलितारः
मध्यमजलितासि जलितास्थः जलितास्थ
उत्तमजलितास्मि जलितास्वः जलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाल जेलतुः जेलुः
मध्यमजेलिथ जजल्थ जेलथुः जेल
उत्तमजजाल जजल जेलिव जेलिम


आत्मनेपदेएकद्विबहु
प्रथमजेले जेलाते जेलिरे
मध्यमजेलिषे जेलाथे जेलिध्वे
उत्तमजेले जेलिवहे जेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजल्यात् जल्यास्ताम् जल्यासुः
मध्यमजल्याः जल्यास्तम् जल्यास्त
उत्तमजल्यासम् जल्यास्व जल्यास्म

कृदन्त

क्त
जल्त m. n. जल्ता f.

क्तवतु
जल्तवत् m. n. जल्तवती f.

शतृ
जलत् m. n. जलन्ती f.

शानच्
जलमान m. n. जलमाना f.

शानच् कर्मणि
जल्यमान m. n. जल्यमाना f.

लुडादेश पर
जलिष्यत् m. n. जलिष्यन्ती f.

लुडादेश आत्म
जलिष्यमाण m. n. जलिष्यमाणा f.

तव्य
जलितव्य m. n. जलितव्या f.

यत्
जाल्य m. n. जाल्या f.

अनीयर्
जलनीय m. n. जलनीया f.

लिडादेश पर
जेलिवस् m. n. जेलुषी f.

लिडादेश आत्म
जेलान m. n. जेलाना f.

अव्यय

तुमुन्
जलितुम्

क्त्वा
जल्त्वा

ल्यप्
॰जल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria