तिङन्तावली ?ईज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमईजति ईजतः ईजन्ति
मध्यमईजसि ईजथः ईजथ
उत्तमईजामि ईजावः ईजामः


आत्मनेपदेएकद्विबहु
प्रथमईजते ईजेते ईजन्ते
मध्यमईजसे ईजेथे ईजध्वे
उत्तमईजे ईजावहे ईजामहे


कर्मणिएकद्विबहु
प्रथमईज्यते ईज्येते ईज्यन्ते
मध्यमईज्यसे ईज्येथे ईज्यध्वे
उत्तमईज्ये ईज्यावहे ईज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐजत् ऐजताम् ऐजन्
मध्यमऐजः ऐजतम् ऐजत
उत्तमऐजम् ऐजाव ऐजाम


आत्मनेपदेएकद्विबहु
प्रथमऐजत ऐजेताम् ऐजन्त
मध्यमऐजथाः ऐजेथाम् ऐजध्वम्
उत्तमऐजे ऐजावहि ऐजामहि


कर्मणिएकद्विबहु
प्रथमऐज्यत ऐज्येताम् ऐज्यन्त
मध्यमऐज्यथाः ऐज्येथाम् ऐज्यध्वम्
उत्तमऐज्ये ऐज्यावहि ऐज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईजेत् ईजेताम् ईजेयुः
मध्यमईजेः ईजेतम् ईजेत
उत्तमईजेयम् ईजेव ईजेम


आत्मनेपदेएकद्विबहु
प्रथमईजेत ईजेयाताम् ईजेरन्
मध्यमईजेथाः ईजेयाथाम् ईजेध्वम्
उत्तमईजेय ईजेवहि ईजेमहि


कर्मणिएकद्विबहु
प्रथमईज्येत ईज्येयाताम् ईज्येरन्
मध्यमईज्येथाः ईज्येयाथाम् ईज्येध्वम्
उत्तमईज्येय ईज्येवहि ईज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईजतु ईजताम् ईजन्तु
मध्यमईज ईजतम् ईजत
उत्तमईजानि ईजाव ईजाम


आत्मनेपदेएकद्विबहु
प्रथमईजताम् ईजेताम् ईजन्ताम्
मध्यमईजस्व ईजेथाम् ईजध्वम्
उत्तमईजै ईजावहै ईजामहै


कर्मणिएकद्विबहु
प्रथमईज्यताम् ईज्येताम् ईज्यन्ताम्
मध्यमईज्यस्व ईज्येथाम् ईज्यध्वम्
उत्तमईज्यै ईज्यावहै ईज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईजिष्यति ईजिष्यतः ईजिष्यन्ति
मध्यमईजिष्यसि ईजिष्यथः ईजिष्यथ
उत्तमईजिष्यामि ईजिष्यावः ईजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईजिष्यते ईजिष्येते ईजिष्यन्ते
मध्यमईजिष्यसे ईजिष्येथे ईजिष्यध्वे
उत्तमईजिष्ये ईजिष्यावहे ईजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईजिता ईजितारौ ईजितारः
मध्यमईजितासि ईजितास्थः ईजितास्थ
उत्तमईजितास्मि ईजितास्वः ईजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईज ईजतुः ईजुः
मध्यमईजिथ ईजथुः ईज
उत्तमईज ईजिव ईजिम


आत्मनेपदेएकद्विबहु
प्रथमईजे ईजाते ईजिरे
मध्यमईजिषे ईजाथे ईजिध्वे
उत्तमईजे ईजिवहे ईजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईज्यात् ईज्यास्ताम् ईज्यासुः
मध्यमईज्याः ईज्यास्तम् ईज्यास्त
उत्तमईज्यासम् ईज्यास्व ईज्यास्म

कृदन्त

क्त
ईक्त m. n. ईक्ता f.

क्तवतु
ईक्तवत् m. n. ईक्तवती f.

शतृ
ईजत् m. n. ईजन्ती f.

शानच्
ईजमान m. n. ईजमाना f.

शानच् कर्मणि
ईज्यमान m. n. ईज्यमाना f.

लुडादेश पर
ईजिष्यत् m. n. ईजिष्यन्ती f.

लुडादेश आत्म
ईजिष्यमाण m. n. ईजिष्यमाणा f.

तव्य
ईजितव्य m. n. ईजितव्या f.

यत्
ईग्य m. n. ईग्या f.

अनीयर्
ईजनीय m. n. ईजनीया f.

लिडादेश पर
ईजिवस् m. n. ईजुषी f.

लिडादेश आत्म
ईजान m. n. ईजाना f.

अव्यय

तुमुन्
ईजितुम्

क्त्वा
ईक्त्वा

ल्यप्
॰ईज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria