तिङन्तावली ?घोल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघोलयति घोलयतः घोलयन्ति
मध्यमघोलयसि घोलयथः घोलयथ
उत्तमघोलयामि घोलयावः घोलयामः


आत्मनेपदेएकद्विबहु
प्रथमघोलयते घोलयेते घोलयन्ते
मध्यमघोलयसे घोलयेथे घोलयध्वे
उत्तमघोलये घोलयावहे घोलयामहे


कर्मणिएकद्विबहु
प्रथमघोल्यते घोल्येते घोल्यन्ते
मध्यमघोल्यसे घोल्येथे घोल्यध्वे
उत्तमघोल्ये घोल्यावहे घोल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघोलयत् अघोलयताम् अघोलयन्
मध्यमअघोलयः अघोलयतम् अघोलयत
उत्तमअघोलयम् अघोलयाव अघोलयाम


आत्मनेपदेएकद्विबहु
प्रथमअघोलयत अघोलयेताम् अघोलयन्त
मध्यमअघोलयथाः अघोलयेथाम् अघोलयध्वम्
उत्तमअघोलये अघोलयावहि अघोलयामहि


कर्मणिएकद्विबहु
प्रथमअघोल्यत अघोल्येताम् अघोल्यन्त
मध्यमअघोल्यथाः अघोल्येथाम् अघोल्यध्वम्
उत्तमअघोल्ये अघोल्यावहि अघोल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघोलयेत् घोलयेताम् घोलयेयुः
मध्यमघोलयेः घोलयेतम् घोलयेत
उत्तमघोलयेयम् घोलयेव घोलयेम


आत्मनेपदेएकद्विबहु
प्रथमघोलयेत घोलयेयाताम् घोलयेरन्
मध्यमघोलयेथाः घोलयेयाथाम् घोलयेध्वम्
उत्तमघोलयेय घोलयेवहि घोलयेमहि


कर्मणिएकद्विबहु
प्रथमघोल्येत घोल्येयाताम् घोल्येरन्
मध्यमघोल्येथाः घोल्येयाथाम् घोल्येध्वम्
उत्तमघोल्येय घोल्येवहि घोल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघोलयतु घोलयताम् घोलयन्तु
मध्यमघोलय घोलयतम् घोलयत
उत्तमघोलयानि घोलयाव घोलयाम


आत्मनेपदेएकद्विबहु
प्रथमघोलयताम् घोलयेताम् घोलयन्ताम्
मध्यमघोलयस्व घोलयेथाम् घोलयध्वम्
उत्तमघोलयै घोलयावहै घोलयामहै


कर्मणिएकद्विबहु
प्रथमघोल्यताम् घोल्येताम् घोल्यन्ताम्
मध्यमघोल्यस्व घोल्येथाम् घोल्यध्वम्
उत्तमघोल्यै घोल्यावहै घोल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघोलयिष्यति घोलयिष्यतः घोलयिष्यन्ति
मध्यमघोलयिष्यसि घोलयिष्यथः घोलयिष्यथ
उत्तमघोलयिष्यामि घोलयिष्यावः घोलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघोलयिष्यते घोलयिष्येते घोलयिष्यन्ते
मध्यमघोलयिष्यसे घोलयिष्येथे घोलयिष्यध्वे
उत्तमघोलयिष्ये घोलयिष्यावहे घोलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघोलयिता घोलयितारौ घोलयितारः
मध्यमघोलयितासि घोलयितास्थः घोलयितास्थ
उत्तमघोलयितास्मि घोलयितास्वः घोलयितास्मः

कृदन्त

क्त
घोलित m. n. घोलिता f.

क्तवतु
घोलितवत् m. n. घोलितवती f.

शतृ
घोलयत् m. n. घोलयन्ती f.

शानच्
घोलयमान m. n. घोलयमाना f.

शानच् कर्मणि
घोल्यमान m. n. घोल्यमाना f.

लुडादेश पर
घोलयिष्यत् m. n. घोलयिष्यन्ती f.

लुडादेश आत्म
घोलयिष्यमाण m. n. घोलयिष्यमाणा f.

तव्य
घोलयितव्य m. n. घोलयितव्या f.

यत्
घोल्य m. n. घोल्या f.

अनीयर्
घोलनीय m. n. घोलनीया f.

अव्यय

तुमुन्
घोलयितुम्

क्त्वा
घोलयित्वा

ल्यप्
॰घोल्य

लिट्
घोलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria