तिङन्तावली ?घण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमघण्टति घण्टतः घण्टन्ति
मध्यमघण्टसि घण्टथः घण्टथ
उत्तमघण्टामि घण्टावः घण्टामः


आत्मनेपदेएकद्विबहु
प्रथमघण्टते घण्टेते घण्टन्ते
मध्यमघण्टसे घण्टेथे घण्टध्वे
उत्तमघण्टे घण्टावहे घण्टामहे


कर्मणिएकद्विबहु
प्रथमघण्ट्यते घण्ट्येते घण्ट्यन्ते
मध्यमघण्ट्यसे घण्ट्येथे घण्ट्यध्वे
उत्तमघण्ट्ये घण्ट्यावहे घण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअघण्टत् अघण्टताम् अघण्टन्
मध्यमअघण्टः अघण्टतम् अघण्टत
उत्तमअघण्टम् अघण्टाव अघण्टाम


आत्मनेपदेएकद्विबहु
प्रथमअघण्टत अघण्टेताम् अघण्टन्त
मध्यमअघण्टथाः अघण्टेथाम् अघण्टध्वम्
उत्तमअघण्टे अघण्टावहि अघण्टामहि


कर्मणिएकद्विबहु
प्रथमअघण्ट्यत अघण्ट्येताम् अघण्ट्यन्त
मध्यमअघण्ट्यथाः अघण्ट्येथाम् अघण्ट्यध्वम्
उत्तमअघण्ट्ये अघण्ट्यावहि अघण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमघण्टेत् घण्टेताम् घण्टेयुः
मध्यमघण्टेः घण्टेतम् घण्टेत
उत्तमघण्टेयम् घण्टेव घण्टेम


आत्मनेपदेएकद्विबहु
प्रथमघण्टेत घण्टेयाताम् घण्टेरन्
मध्यमघण्टेथाः घण्टेयाथाम् घण्टेध्वम्
उत्तमघण्टेय घण्टेवहि घण्टेमहि


कर्मणिएकद्विबहु
प्रथमघण्ट्येत घण्ट्येयाताम् घण्ट्येरन्
मध्यमघण्ट्येथाः घण्ट्येयाथाम् घण्ट्येध्वम्
उत्तमघण्ट्येय घण्ट्येवहि घण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमघण्टतु घण्टताम् घण्टन्तु
मध्यमघण्ट घण्टतम् घण्टत
उत्तमघण्टानि घण्टाव घण्टाम


आत्मनेपदेएकद्विबहु
प्रथमघण्टताम् घण्टेताम् घण्टन्ताम्
मध्यमघण्टस्व घण्टेथाम् घण्टध्वम्
उत्तमघण्टै घण्टावहै घण्टामहै


कर्मणिएकद्विबहु
प्रथमघण्ट्यताम् घण्ट्येताम् घण्ट्यन्ताम्
मध्यमघण्ट्यस्व घण्ट्येथाम् घण्ट्यध्वम्
उत्तमघण्ट्यै घण्ट्यावहै घण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमघण्टिष्यति घण्टिष्यतः घण्टिष्यन्ति
मध्यमघण्टिष्यसि घण्टिष्यथः घण्टिष्यथ
उत्तमघण्टिष्यामि घण्टिष्यावः घण्टिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमघण्टिष्यते घण्टिष्येते घण्टिष्यन्ते
मध्यमघण्टिष्यसे घण्टिष्येथे घण्टिष्यध्वे
उत्तमघण्टिष्ये घण्टिष्यावहे घण्टिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमघण्टिता घण्टितारौ घण्टितारः
मध्यमघण्टितासि घण्टितास्थः घण्टितास्थ
उत्तमघण्टितास्मि घण्टितास्वः घण्टितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजघण्ट जघण्टतुः जघण्टुः
मध्यमजघण्टिथ जघण्टथुः जघण्ट
उत्तमजघण्ट जघण्टिव जघण्टिम


आत्मनेपदेएकद्विबहु
प्रथमजघण्टे जघण्टाते जघण्टिरे
मध्यमजघण्टिषे जघण्टाथे जघण्टिध्वे
उत्तमजघण्टे जघण्टिवहे जघण्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमघण्ट्यात् घण्ट्यास्ताम् घण्ट्यासुः
मध्यमघण्ट्याः घण्ट्यास्तम् घण्ट्यास्त
उत्तमघण्ट्यासम् घण्ट्यास्व घण्ट्यास्म

कृदन्त

क्त
घण्टित m. n. घण्टिता f.

क्तवतु
घण्टितवत् m. n. घण्टितवती f.

शतृ
घण्टत् m. n. घण्टन्ती f.

शानच्
घण्टमान m. n. घण्टमाना f.

शानच् कर्मणि
घण्ट्यमान m. n. घण्ट्यमाना f.

लुडादेश पर
घण्टिष्यत् m. n. घण्टिष्यन्ती f.

लुडादेश आत्म
घण्टिष्यमाण m. n. घण्टिष्यमाणा f.

तव्य
घण्टितव्य m. n. घण्टितव्या f.

यत्
घण्ट्य m. n. घण्ट्या f.

अनीयर्
घण्टनीय m. n. घण्टनीया f.

लिडादेश पर
जघण्ट्वस् m. n. जघण्टुषी f.

लिडादेश आत्म
जघण्टान m. n. जघण्टाना f.

अव्यय

तुमुन्
घण्टितुम्

क्त्वा
घण्टित्वा

ल्यप्
॰घण्ट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria