तिङन्तावली ?गाध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगाधति गाधतः गाधन्ति
मध्यमगाधसि गाधथः गाधथ
उत्तमगाधामि गाधावः गाधामः


आत्मनेपदेएकद्विबहु
प्रथमगाधते गाधेते गाधन्ते
मध्यमगाधसे गाधेथे गाधध्वे
उत्तमगाधे गाधावहे गाधामहे


कर्मणिएकद्विबहु
प्रथमगाध्यते गाध्येते गाध्यन्ते
मध्यमगाध्यसे गाध्येथे गाध्यध्वे
उत्तमगाध्ये गाध्यावहे गाध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगाधत् अगाधताम् अगाधन्
मध्यमअगाधः अगाधतम् अगाधत
उत्तमअगाधम् अगाधाव अगाधाम


आत्मनेपदेएकद्विबहु
प्रथमअगाधत अगाधेताम् अगाधन्त
मध्यमअगाधथाः अगाधेथाम् अगाधध्वम्
उत्तमअगाधे अगाधावहि अगाधामहि


कर्मणिएकद्विबहु
प्रथमअगाध्यत अगाध्येताम् अगाध्यन्त
मध्यमअगाध्यथाः अगाध्येथाम् अगाध्यध्वम्
उत्तमअगाध्ये अगाध्यावहि अगाध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगाधेत् गाधेताम् गाधेयुः
मध्यमगाधेः गाधेतम् गाधेत
उत्तमगाधेयम् गाधेव गाधेम


आत्मनेपदेएकद्विबहु
प्रथमगाधेत गाधेयाताम् गाधेरन्
मध्यमगाधेथाः गाधेयाथाम् गाधेध्वम्
उत्तमगाधेय गाधेवहि गाधेमहि


कर्मणिएकद्विबहु
प्रथमगाध्येत गाध्येयाताम् गाध्येरन्
मध्यमगाध्येथाः गाध्येयाथाम् गाध्येध्वम्
उत्तमगाध्येय गाध्येवहि गाध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगाधतु गाधताम् गाधन्तु
मध्यमगाध गाधतम् गाधत
उत्तमगाधानि गाधाव गाधाम


आत्मनेपदेएकद्विबहु
प्रथमगाधताम् गाधेताम् गाधन्ताम्
मध्यमगाधस्व गाधेथाम् गाधध्वम्
उत्तमगाधै गाधावहै गाधामहै


कर्मणिएकद्विबहु
प्रथमगाध्यताम् गाध्येताम् गाध्यन्ताम्
मध्यमगाध्यस्व गाध्येथाम् गाध्यध्वम्
उत्तमगाध्यै गाध्यावहै गाध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगाधिष्यति गाधिष्यतः गाधिष्यन्ति
मध्यमगाधिष्यसि गाधिष्यथः गाधिष्यथ
उत्तमगाधिष्यामि गाधिष्यावः गाधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगाधिष्यते गाधिष्येते गाधिष्यन्ते
मध्यमगाधिष्यसे गाधिष्येथे गाधिष्यध्वे
उत्तमगाधिष्ये गाधिष्यावहे गाधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगाधिता गाधितारौ गाधितारः
मध्यमगाधितासि गाधितास्थः गाधितास्थ
उत्तमगाधितास्मि गाधितास्वः गाधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजगाध जगाधतुः जगाधुः
मध्यमजगाधिथ जगाधथुः जगाध
उत्तमजगाध जगाधिव जगाधिम


आत्मनेपदेएकद्विबहु
प्रथमजगाधे जगाधाते जगाधिरे
मध्यमजगाधिषे जगाधाथे जगाधिध्वे
उत्तमजगाधे जगाधिवहे जगाधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगाध्यात् गाध्यास्ताम् गाध्यासुः
मध्यमगाध्याः गाध्यास्तम् गाध्यास्त
उत्तमगाध्यासम् गाध्यास्व गाध्यास्म

कृदन्त

क्त
गाद्ध m. n. गाद्धा f.

क्तवतु
गाद्धवत् m. n. गाद्धवती f.

शतृ
गाधत् m. n. गाधन्ती f.

शानच्
गाधमान m. n. गाधमाना f.

शानच् कर्मणि
गाध्यमान m. n. गाध्यमाना f.

लुडादेश पर
गाधिष्यत् m. n. गाधिष्यन्ती f.

लुडादेश आत्म
गाधिष्यमाण m. n. गाधिष्यमाणा f.

तव्य
गाधितव्य m. n. गाधितव्या f.

यत्
गाध्य m. n. गाध्या f.

अनीयर्
गाधनीय m. n. गाधनीया f.

लिडादेश पर
जगाध्वस् m. n. जगाधुषी f.

लिडादेश आत्म
जगाधान m. n. जगाधाना f.

अव्यय

तुमुन्
गाधितुम्

क्त्वा
गाद्ध्वा

ल्यप्
॰गाध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria