तिङन्तावली ?गॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगरयति गरयतः गरयन्ति
मध्यमगरयसि गरयथः गरयथ
उत्तमगरयामि गरयावः गरयामः


आत्मनेपदेएकद्विबहु
प्रथमगरयते गरयेते गरयन्ते
मध्यमगरयसे गरयेथे गरयध्वे
उत्तमगरये गरयावहे गरयामहे


कर्मणिएकद्विबहु
प्रथमगीर्यते गीर्येते गीर्यन्ते
मध्यमगीर्यसे गीर्येथे गीर्यध्वे
उत्तमगीर्ये गीर्यावहे गीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगरयत् अगरयताम् अगरयन्
मध्यमअगरयः अगरयतम् अगरयत
उत्तमअगरयम् अगरयाव अगरयाम


आत्मनेपदेएकद्विबहु
प्रथमअगरयत अगरयेताम् अगरयन्त
मध्यमअगरयथाः अगरयेथाम् अगरयध्वम्
उत्तमअगरये अगरयावहि अगरयामहि


कर्मणिएकद्विबहु
प्रथमअगीर्यत अगीर्येताम् अगीर्यन्त
मध्यमअगीर्यथाः अगीर्येथाम् अगीर्यध्वम्
उत्तमअगीर्ये अगीर्यावहि अगीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगरयेत् गरयेताम् गरयेयुः
मध्यमगरयेः गरयेतम् गरयेत
उत्तमगरयेयम् गरयेव गरयेम


आत्मनेपदेएकद्विबहु
प्रथमगरयेत गरयेयाताम् गरयेरन्
मध्यमगरयेथाः गरयेयाथाम् गरयेध्वम्
उत्तमगरयेय गरयेवहि गरयेमहि


कर्मणिएकद्विबहु
प्रथमगीर्येत गीर्येयाताम् गीर्येरन्
मध्यमगीर्येथाः गीर्येयाथाम् गीर्येध्वम्
उत्तमगीर्येय गीर्येवहि गीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगरयतु गरयताम् गरयन्तु
मध्यमगरय गरयतम् गरयत
उत्तमगरयाणि गरयाव गरयाम


आत्मनेपदेएकद्विबहु
प्रथमगरयताम् गरयेताम् गरयन्ताम्
मध्यमगरयस्व गरयेथाम् गरयध्वम्
उत्तमगरयै गरयावहै गरयामहै


कर्मणिएकद्विबहु
प्रथमगीर्यताम् गीर्येताम् गीर्यन्ताम्
मध्यमगीर्यस्व गीर्येथाम् गीर्यध्वम्
उत्तमगीर्यै गीर्यावहै गीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगरयिष्यति गरयिष्यतः गरयिष्यन्ति
मध्यमगरयिष्यसि गरयिष्यथः गरयिष्यथ
उत्तमगरयिष्यामि गरयिष्यावः गरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगरयिष्यते गरयिष्येते गरयिष्यन्ते
मध्यमगरयिष्यसे गरयिष्येथे गरयिष्यध्वे
उत्तमगरयिष्ये गरयिष्यावहे गरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगरयिता गरयितारौ गरयितारः
मध्यमगरयितासि गरयितास्थः गरयितास्थ
उत्तमगरयितास्मि गरयितास्वः गरयितास्मः

कृदन्त

क्त
गीरित m. n. गीरिता f.

क्तवतु
गीरितवत् m. n. गीरितवती f.

शतृ
गरयत् m. n. गरयन्ती f.

शानच्
गरयमाण m. n. गरयमाणा f.

शानच् कर्मणि
गीर्यमाण m. n. गीर्यमाणा f.

लुडादेश पर
गरयिष्यत् m. n. गरयिष्यन्ती f.

लुडादेश आत्म
गरयिष्यमाण m. n. गरयिष्यमाणा f.

तव्य
गरयितव्य m. n. गरयितव्या f.

यत्
गीर्य m. n. गीर्या f.

अनीयर्
गीरणीय m. n. गीरणीया f.

अव्यय

तुमुन्
गरयितुम्

क्त्वा
गीरयित्वा

ल्यप्
॰गीर्य

लिट्
गरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria