तिङन्तावली दू

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदवति दवतः दवन्ति
मध्यमदवसि दवथः दवथ
उत्तमदवामि दवावः दवामः


आत्मनेपदेएकद्विबहु
प्रथमदवते दवेते दवन्ते
मध्यमदवसे दवेथे दवध्वे
उत्तमदवे दवावहे दवामहे


कर्मणिएकद्विबहु
प्रथमदूयते दूयेते दूयन्ते
मध्यमदूयसे दूयेथे दूयध्वे
उत्तमदूये दूयावहे दूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदवत् अदवताम् अदवन्
मध्यमअदवः अदवतम् अदवत
उत्तमअदवम् अदवाव अदवाम


आत्मनेपदेएकद्विबहु
प्रथमअदवत अदवेताम् अदवन्त
मध्यमअदवथाः अदवेथाम् अदवध्वम्
उत्तमअदवे अदवावहि अदवामहि


कर्मणिएकद्विबहु
प्रथमअदूयत अदूयेताम् अदूयन्त
मध्यमअदूयथाः अदूयेथाम् अदूयध्वम्
उत्तमअदूये अदूयावहि अदूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदवेत् दवेताम् दवेयुः
मध्यमदवेः दवेतम् दवेत
उत्तमदवेयम् दवेव दवेम


आत्मनेपदेएकद्विबहु
प्रथमदवेत दवेयाताम् दवेरन्
मध्यमदवेथाः दवेयाथाम् दवेध्वम्
उत्तमदवेय दवेवहि दवेमहि


कर्मणिएकद्विबहु
प्रथमदूयेत दूयेयाताम् दूयेरन्
मध्यमदूयेथाः दूयेयाथाम् दूयेध्वम्
उत्तमदूयेय दूयेवहि दूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदवतु दवताम् दवन्तु
मध्यमदव दवतम् दवत
उत्तमदवानि दवाव दवाम


आत्मनेपदेएकद्विबहु
प्रथमदवताम् दवेताम् दवन्ताम्
मध्यमदवस्व दवेथाम् दवध्वम्
उत्तमदवै दवावहै दवामहै


कर्मणिएकद्विबहु
प्रथमदूयताम् दूयेताम् दूयन्ताम्
मध्यमदूयस्व दूयेथाम् दूयध्वम्
उत्तमदूयै दूयावहै दूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदविष्यति दविष्यतः दविष्यन्ति
मध्यमदविष्यसि दविष्यथः दविष्यथ
उत्तमदविष्यामि दविष्यावः दविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदविष्यते दविष्येते दविष्यन्ते
मध्यमदविष्यसे दविष्येथे दविष्यध्वे
उत्तमदविष्ये दविष्यावहे दविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदविता दवितारौ दवितारः
मध्यमदवितासि दवितास्थः दवितास्थ
उत्तमदवितास्मि दवितास्वः दवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदाव दुदुवतुः दुदुवुः
मध्यमदुदोथ दुदविथ दुदुवथुः दुदुव
उत्तमदुदाव दुदव दुदुव दुदविव दुदुम दुदविम


आत्मनेपदेएकद्विबहु
प्रथमदुदुवे दुदुवाते दुदुविरे
मध्यमदुदुषे दुदुविषे दुदुवाथे दुदुविध्वे दुदुध्वे
उत्तमदुदुवे दुदुविवहे दुदुवहे दुदुविमहे दुदुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदूयात् दूयास्ताम् दूयासुः
मध्यमदूयाः दूयास्तम् दूयास्त
उत्तमदूयासम् दूयास्व दूयास्म

कृदन्त

क्त
दूत m. n. दूता f.

क्तवतु
दूतवत् m. n. दूतवती f.

शतृ
दवत् m. n. दवन्ती f.

शानच्
दवमान m. n. दवमाना f.

शानच् कर्मणि
दूयमान m. n. दूयमाना f.

लुडादेश पर
दविष्यत् m. n. दविष्यन्ती f.

लुडादेश आत्म
दविष्यमाण m. n. दविष्यमाणा f.

तव्य
दवितव्य m. n. दवितव्या f.

यत्
दव्य m. n. दव्या f.

अनीयर्
दवनीय m. n. दवनीया f.

लिडादेश पर
दुदूवस् m. n. दुदूषी f.

लिडादेश आत्म
दुद्वान m. n. दुद्वाना f.

अव्यय

तुमुन्
दवितुम्

क्त्वा
दूत्वा

ल्यप्
॰दूय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria