तिङन्तावली ?दीधी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदीधेति दीधीतः दीधियन्ति
मध्यमदीधेषि दीधीथः दीधीथ
उत्तमदीधेमि दीधीवः दीधीमः


आत्मनेपदेएकद्विबहु
प्रथमदीधीते दीधियाते दीधियते
मध्यमदीधीषे दीधियाथे दीधीध्वे
उत्तमदीधिये दीधीवहे दीधीमहे


कर्मणिएकद्विबहु
प्रथमदीधीयते दीधीयेते दीधीयन्ते
मध्यमदीधीयसे दीधीयेथे दीधीयध्वे
उत्तमदीधीये दीधीयावहे दीधीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदीधेत् अदीधीताम् अदीधियन्
मध्यमअदीधेः अदीधीतम् अदीधीत
उत्तमअदीधयम् अदीधीव अदीधीम


आत्मनेपदेएकद्विबहु
प्रथमअदीधीत अदीधियाताम् अदीधियत
मध्यमअदीधीथाः अदीधियाथाम् अदीधीध्वम्
उत्तमअदीधियि अदीधीवहि अदीधीमहि


कर्मणिएकद्विबहु
प्रथमअदीधीयत अदीधीयेताम् अदीधीयन्त
मध्यमअदीधीयथाः अदीधीयेथाम् अदीधीयध्वम्
उत्तमअदीधीये अदीधीयावहि अदीधीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदीधीयात् दीधीयाताम् दीधीयुः
मध्यमदीधीयाः दीधीयातम् दीधीयात
उत्तमदीधीयाम् दीधीयाव दीधीयाम


आत्मनेपदेएकद्विबहु
प्रथमदीधियीत दीधियीयाताम् दीधियीरन्
मध्यमदीधियीथाः दीधियीयाथाम् दीधियीध्वम्
उत्तमदीधियीय दीधियीवहि दीधियीमहि


कर्मणिएकद्विबहु
प्रथमदीधीयेत दीधीयेयाताम् दीधीयेरन्
मध्यमदीधीयेथाः दीधीयेयाथाम् दीधीयेध्वम्
उत्तमदीधीयेय दीधीयेवहि दीधीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदीधेतु दीधीताम् दीधियन्तु
मध्यमदीधीहि दीधीतम् दीधीत
उत्तमदीधयानि दीधयाव दीधयाम


आत्मनेपदेएकद्विबहु
प्रथमदीधीताम् दीधियाताम् दीधियताम्
मध्यमदीधीष्व दीधियाथाम् दीधीध्वम्
उत्तमदीधयै दीधयावहै दीधयामहै


कर्मणिएकद्विबहु
प्रथमदीधीयताम् दीधीयेताम् दीधीयन्ताम्
मध्यमदीधीयस्व दीधीयेथाम् दीधीयध्वम्
उत्तमदीधीयै दीधीयावहै दीधीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदीधयिष्यति दीधयिष्यतः दीधयिष्यन्ति
मध्यमदीधयिष्यसि दीधयिष्यथः दीधयिष्यथ
उत्तमदीधयिष्यामि दीधयिष्यावः दीधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदीधयिष्यते दीधयिष्येते दीधयिष्यन्ते
मध्यमदीधयिष्यसे दीधयिष्येथे दीधयिष्यध्वे
उत्तमदीधयिष्ये दीधयिष्यावहे दीधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदीधयिता दीधयितारौ दीधयितारः
मध्यमदीधयितासि दीधयितास्थः दीधयितास्थ
उत्तमदीधयितास्मि दीधयितास्वः दीधयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिदीधाय दिदीधियतुः दिदीधियुः
मध्यमदिदीधीथ दिदीधियथुः दिदीधिय
उत्तमदिदीध्य दिदीधाय दिदीधीव दिदीधियिव दिदीधीम दिदीधियिम


आत्मनेपदेएकद्विबहु
प्रथमदिदीधिये दिदीधियाते दिदीधियिरे
मध्यमदिदीधियिषे दिदीधियाथे दिदीधियिध्वे
उत्तमदिदीधिये दिदीधियिवहे दिदीधियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीधीयात् दीधीयास्ताम् दीधीयासुः
मध्यमदीधीयाः दीधीयास्तम् दीधीयास्त
उत्तमदीधीयासम् दीधीयास्व दीधीयास्म

कृदन्त

क्त
दीधीत m. n. दीधीता f.

क्तवतु
दीधीतवत् m. n. दीधीतवती f.

शतृ
दीधियत् m. n. दीधियती f.

शानच्
दीधियान m. n. दीधियाना f.

शानच् कर्मणि
दीधीयमान m. n. दीधीयमाना f.

लुडादेश पर
दीधयिष्यत् m. n. दीधयिष्यन्ती f.

लुडादेश आत्म
दीधयिष्यमाण m. n. दीधयिष्यमाणा f.

तव्य
दीधयितव्य m. n. दीधयितव्या f.

यत्
दीधेय m. n. दीधेया f.

अनीयर्
दीधयनीय m. n. दीधयनीया f.

लिडादेश पर
दिदीधीवस् m. n. दिदीध्युषी f.

लिडादेश आत्म
दिदीध्यान m. n. दिदीध्याना f.

अव्यय

तुमुन्
दीधयितुम्

क्त्वा
दीधीत्वा

ल्यप्
॰दीधीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria