तिङन्तावली ?धृज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधर्जति धर्जतः धर्जन्ति
मध्यमधर्जसि धर्जथः धर्जथ
उत्तमधर्जामि धर्जावः धर्जामः


आत्मनेपदेएकद्विबहु
प्रथमधर्जते धर्जेते धर्जन्ते
मध्यमधर्जसे धर्जेथे धर्जध्वे
उत्तमधर्जे धर्जावहे धर्जामहे


कर्मणिएकद्विबहु
प्रथमधृज्यते धृज्येते धृज्यन्ते
मध्यमधृज्यसे धृज्येथे धृज्यध्वे
उत्तमधृज्ये धृज्यावहे धृज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधर्जत् अधर्जताम् अधर्जन्
मध्यमअधर्जः अधर्जतम् अधर्जत
उत्तमअधर्जम् अधर्जाव अधर्जाम


आत्मनेपदेएकद्विबहु
प्रथमअधर्जत अधर्जेताम् अधर्जन्त
मध्यमअधर्जथाः अधर्जेथाम् अधर्जध्वम्
उत्तमअधर्जे अधर्जावहि अधर्जामहि


कर्मणिएकद्विबहु
प्रथमअधृज्यत अधृज्येताम् अधृज्यन्त
मध्यमअधृज्यथाः अधृज्येथाम् अधृज्यध्वम्
उत्तमअधृज्ये अधृज्यावहि अधृज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधर्जेत् धर्जेताम् धर्जेयुः
मध्यमधर्जेः धर्जेतम् धर्जेत
उत्तमधर्जेयम् धर्जेव धर्जेम


आत्मनेपदेएकद्विबहु
प्रथमधर्जेत धर्जेयाताम् धर्जेरन्
मध्यमधर्जेथाः धर्जेयाथाम् धर्जेध्वम्
उत्तमधर्जेय धर्जेवहि धर्जेमहि


कर्मणिएकद्विबहु
प्रथमधृज्येत धृज्येयाताम् धृज्येरन्
मध्यमधृज्येथाः धृज्येयाथाम् धृज्येध्वम्
उत्तमधृज्येय धृज्येवहि धृज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधर्जतु धर्जताम् धर्जन्तु
मध्यमधर्ज धर्जतम् धर्जत
उत्तमधर्जानि धर्जाव धर्जाम


आत्मनेपदेएकद्विबहु
प्रथमधर्जताम् धर्जेताम् धर्जन्ताम्
मध्यमधर्जस्व धर्जेथाम् धर्जध्वम्
उत्तमधर्जै धर्जावहै धर्जामहै


कर्मणिएकद्विबहु
प्रथमधृज्यताम् धृज्येताम् धृज्यन्ताम्
मध्यमधृज्यस्व धृज्येथाम् धृज्यध्वम्
उत्तमधृज्यै धृज्यावहै धृज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधर्जिष्यति धर्जिष्यतः धर्जिष्यन्ति
मध्यमधर्जिष्यसि धर्जिष्यथः धर्जिष्यथ
उत्तमधर्जिष्यामि धर्जिष्यावः धर्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधर्जिष्यते धर्जिष्येते धर्जिष्यन्ते
मध्यमधर्जिष्यसे धर्जिष्येथे धर्जिष्यध्वे
उत्तमधर्जिष्ये धर्जिष्यावहे धर्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधर्जिता धर्जितारौ धर्जितारः
मध्यमधर्जितासि धर्जितास्थः धर्जितास्थ
उत्तमधर्जितास्मि धर्जितास्वः धर्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदधर्ज दधृजतुः दधृजुः
मध्यमदधर्जिथ दधृजथुः दधृज
उत्तमदधर्ज दधृजिव दधृजिम


आत्मनेपदेएकद्विबहु
प्रथमदधृजे दधृजाते दधृजिरे
मध्यमदधृजिषे दधृजाथे दधृजिध्वे
उत्तमदधृजे दधृजिवहे दधृजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधृज्यात् धृज्यास्ताम् धृज्यासुः
मध्यमधृज्याः धृज्यास्तम् धृज्यास्त
उत्तमधृज्यासम् धृज्यास्व धृज्यास्म

कृदन्त

क्त
धृक्त m. n. धृक्ता f.

क्तवतु
धृक्तवत् m. n. धृक्तवती f.

शतृ
धर्जत् m. n. धर्जन्ती f.

शानच्
धर्जमान m. n. धर्जमाना f.

शानच् कर्मणि
धृज्यमान m. n. धृज्यमाना f.

लुडादेश पर
धर्जिष्यत् m. n. धर्जिष्यन्ती f.

लुडादेश आत्म
धर्जिष्यमाण m. n. धर्जिष्यमाणा f.

तव्य
धर्जितव्य m. n. धर्जितव्या f.

यत्
धृग्य m. n. धृग्या f.

अनीयर्
धर्जनीय m. n. धर्जनीया f.

लिडादेश पर
दधृज्वस् m. n. दधृजुषी f.

लिडादेश आत्म
दधृजान m. n. दधृजाना f.

अव्यय

तुमुन्
धर्जितुम्

क्त्वा
धृक्त्वा

ल्यप्
॰धृज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria