तिङन्तावली दॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदर्ति दॄतः द्रन्ति
मध्यमदर्षि दॄथः दॄथ
उत्तमदर्मि दॄवः दॄमः


कर्मणिएकद्विबहु
प्रथमदीर्यते दीर्येते दीर्यन्ते
मध्यमदीर्यसे दीर्येथे दीर्यध्वे
उत्तमदीर्ये दीर्यावहे दीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदः अदॄताम् अद्रन्
मध्यमअदः अदॄतम् अदॄत
उत्तमअदरम् अदॄव अदॄम


कर्मणिएकद्विबहु
प्रथमअदीर्यत अदीर्येताम् अदीर्यन्त
मध्यमअदीर्यथाः अदीर्येथाम् अदीर्यध्वम्
उत्तमअदीर्ये अदीर्यावहि अदीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदॄयात् दॄयाताम् दॄयुः
मध्यमदॄयाः दॄयातम् दॄयात
उत्तमदॄयाम् दॄयाव दॄयाम


कर्मणिएकद्विबहु
प्रथमदीर्येत दीर्येयाताम् दीर्येरन्
मध्यमदीर्येथाः दीर्येयाथाम् दीर्येध्वम्
उत्तमदीर्येय दीर्येवहि दीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदर्तु दॄताम् द्रन्तु
मध्यमदॄहि दॄतम् दॄत
उत्तमदराणि दराव दराम


कर्मणिएकद्विबहु
प्रथमदीर्यताम् दीर्येताम् दीर्यन्ताम्
मध्यमदीर्यस्व दीर्येथाम् दीर्यध्वम्
उत्तमदीर्यै दीर्यावहै दीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदरीष्यति दरिष्यति दरीष्यतः दरिष्यतः दरीष्यन्ति दरिष्यन्ति
मध्यमदरीष्यसि दरिष्यसि दरीष्यथः दरिष्यथः दरीष्यथ दरिष्यथ
उत्तमदरीष्यामि दरिष्यामि दरीष्यावः दरिष्यावः दरीष्यामः दरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमदरीता दरिता दरीतारौ दरितारौ दरीतारः दरितारः
मध्यमदरीतासि दरितासि दरीतास्थः दरितास्थः दरीतास्थ दरितास्थ
उत्तमदरीतास्मि दरितास्मि दरीतास्वः दरितास्वः दरीतास्मः दरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमददार ददरतुः ददरुः
मध्यमददरिथ ददरथुः ददर
उत्तमददार ददर ददरिव ददरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदीर्यात् दीर्यास्ताम् दीर्यासुः
मध्यमदीर्याः दीर्यास्तम् दीर्यास्त
उत्तमदीर्यासम् दीर्यास्व दीर्यास्म

कृदन्त

क्त
दीर्ण m. n. दीर्णा f.

क्तवतु
दीर्णवत् m. n. दीर्णवती f.

शतृ
द्रत् m. n. द्रती f.

शानच् कर्मणि
दीर्यमाण m. n. दीर्यमाणा f.

लुडादेश पर
दरिष्यत् m. n. दरिष्यन्ती f.

लुडादेश पर
दरीष्यत् m. n. दरीष्यन्ती f.

तव्य
दरितव्य m. n. दरितव्या f.

तव्य
दरीतव्य m. n. दरीतव्या f.

यत्
दार्य m. n. दार्या f.

अनीयर्
दरणीय m. n. दरणीया f.

लिडादेश पर
ददर्वस् m. n. ददरुषी f.

अव्यय

तुमुन्
दरीतुम्

तुमुन्
दरितुम्

क्त्वा
दीर्त्वा

ल्यप्
॰दीर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमदारयति दारयतः दारयन्ति
मध्यमदारयसि दारयथः दारयथ
उत्तमदारयामि दारयावः दारयामः


आत्मनेपदेएकद्विबहु
प्रथमदारयते दारयेते दारयन्ते
मध्यमदारयसे दारयेथे दारयध्वे
उत्तमदारये दारयावहे दारयामहे


कर्मणिएकद्विबहु
प्रथमदार्यते दार्येते दार्यन्ते
मध्यमदार्यसे दार्येथे दार्यध्वे
उत्तमदार्ये दार्यावहे दार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदारयत् अदारयताम् अदारयन्
मध्यमअदारयः अदारयतम् अदारयत
उत्तमअदारयम् अदारयाव अदारयाम


आत्मनेपदेएकद्विबहु
प्रथमअदारयत अदारयेताम् अदारयन्त
मध्यमअदारयथाः अदारयेथाम् अदारयध्वम्
उत्तमअदारये अदारयावहि अदारयामहि


कर्मणिएकद्विबहु
प्रथमअदार्यत अदार्येताम् अदार्यन्त
मध्यमअदार्यथाः अदार्येथाम् अदार्यध्वम्
उत्तमअदार्ये अदार्यावहि अदार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदारयेत् दारयेताम् दारयेयुः
मध्यमदारयेः दारयेतम् दारयेत
उत्तमदारयेयम् दारयेव दारयेम


आत्मनेपदेएकद्विबहु
प्रथमदारयेत दारयेयाताम् दारयेरन्
मध्यमदारयेथाः दारयेयाथाम् दारयेध्वम्
उत्तमदारयेय दारयेवहि दारयेमहि


कर्मणिएकद्विबहु
प्रथमदार्येत दार्येयाताम् दार्येरन्
मध्यमदार्येथाः दार्येयाथाम् दार्येध्वम्
उत्तमदार्येय दार्येवहि दार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदारयतु दारयताम् दारयन्तु
मध्यमदारय दारयतम् दारयत
उत्तमदारयाणि दारयाव दारयाम


आत्मनेपदेएकद्विबहु
प्रथमदारयताम् दारयेताम् दारयन्ताम्
मध्यमदारयस्व दारयेथाम् दारयध्वम्
उत्तमदारयै दारयावहै दारयामहै


कर्मणिएकद्विबहु
प्रथमदार्यताम् दार्येताम् दार्यन्ताम्
मध्यमदार्यस्व दार्येथाम् दार्यध्वम्
उत्तमदार्यै दार्यावहै दार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदारयिष्यति दारयिष्यतः दारयिष्यन्ति
मध्यमदारयिष्यसि दारयिष्यथः दारयिष्यथ
उत्तमदारयिष्यामि दारयिष्यावः दारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदारयिष्यते दारयिष्येते दारयिष्यन्ते
मध्यमदारयिष्यसे दारयिष्येथे दारयिष्यध्वे
उत्तमदारयिष्ये दारयिष्यावहे दारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदारयिता दारयितारौ दारयितारः
मध्यमदारयितासि दारयितास्थः दारयितास्थ
उत्तमदारयितास्मि दारयितास्वः दारयितास्मः

कृदन्त

क्त
दारित m. n. दारिता f.

क्तवतु
दारितवत् m. n. दारितवती f.

शतृ
दारयत् m. n. दारयन्ती f.

शानच्
दारयमाण m. n. दारयमाणा f.

शानच् कर्मणि
दार्यमाण m. n. दार्यमाणा f.

लुडादेश पर
दारयिष्यत् m. n. दारयिष्यन्ती f.

लुडादेश आत्म
दारयिष्यमाण m. n. दारयिष्यमाणा f.

यत्
दार्य m. n. दार्या f.

अनीयर्
दारणीय m. n. दारणीया f.

तव्य
दारयितव्य m. n. दारयितव्या f.

अव्यय

तुमुन्
दारयितुम्

क्त्वा
दारयित्वा

ल्यप्
॰दार्य

लिट्
दारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria