तिङन्तावली ?च्युस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमच्योसयति च्योसयतः च्योसयन्ति
मध्यमच्योसयसि च्योसयथः च्योसयथ
उत्तमच्योसयामि च्योसयावः च्योसयामः


आत्मनेपदेएकद्विबहु
प्रथमच्योसयते च्योसयेते च्योसयन्ते
मध्यमच्योसयसे च्योसयेथे च्योसयध्वे
उत्तमच्योसये च्योसयावहे च्योसयामहे


कर्मणिएकद्विबहु
प्रथमच्योस्यते च्योस्येते च्योस्यन्ते
मध्यमच्योस्यसे च्योस्येथे च्योस्यध्वे
उत्तमच्योस्ये च्योस्यावहे च्योस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्योसयत् अच्योसयताम् अच्योसयन्
मध्यमअच्योसयः अच्योसयतम् अच्योसयत
उत्तमअच्योसयम् अच्योसयाव अच्योसयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्योसयत अच्योसयेताम् अच्योसयन्त
मध्यमअच्योसयथाः अच्योसयेथाम् अच्योसयध्वम्
उत्तमअच्योसये अच्योसयावहि अच्योसयामहि


कर्मणिएकद्विबहु
प्रथमअच्योस्यत अच्योस्येताम् अच्योस्यन्त
मध्यमअच्योस्यथाः अच्योस्येथाम् अच्योस्यध्वम्
उत्तमअच्योस्ये अच्योस्यावहि अच्योस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमच्योसयेत् च्योसयेताम् च्योसयेयुः
मध्यमच्योसयेः च्योसयेतम् च्योसयेत
उत्तमच्योसयेयम् च्योसयेव च्योसयेम


आत्मनेपदेएकद्विबहु
प्रथमच्योसयेत च्योसयेयाताम् च्योसयेरन्
मध्यमच्योसयेथाः च्योसयेयाथाम् च्योसयेध्वम्
उत्तमच्योसयेय च्योसयेवहि च्योसयेमहि


कर्मणिएकद्विबहु
प्रथमच्योस्येत च्योस्येयाताम् च्योस्येरन्
मध्यमच्योस्येथाः च्योस्येयाथाम् च्योस्येध्वम्
उत्तमच्योस्येय च्योस्येवहि च्योस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमच्योसयतु च्योसयताम् च्योसयन्तु
मध्यमच्योसय च्योसयतम् च्योसयत
उत्तमच्योसयानि च्योसयाव च्योसयाम


आत्मनेपदेएकद्विबहु
प्रथमच्योसयताम् च्योसयेताम् च्योसयन्ताम्
मध्यमच्योसयस्व च्योसयेथाम् च्योसयध्वम्
उत्तमच्योसयै च्योसयावहै च्योसयामहै


कर्मणिएकद्विबहु
प्रथमच्योस्यताम् च्योस्येताम् च्योस्यन्ताम्
मध्यमच्योस्यस्व च्योस्येथाम् च्योस्यध्वम्
उत्तमच्योस्यै च्योस्यावहै च्योस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमच्योसयिष्यति च्योसयिष्यतः च्योसयिष्यन्ति
मध्यमच्योसयिष्यसि च्योसयिष्यथः च्योसयिष्यथ
उत्तमच्योसयिष्यामि च्योसयिष्यावः च्योसयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमच्योसयिष्यते च्योसयिष्येते च्योसयिष्यन्ते
मध्यमच्योसयिष्यसे च्योसयिष्येथे च्योसयिष्यध्वे
उत्तमच्योसयिष्ये च्योसयिष्यावहे च्योसयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमच्योसयिता च्योसयितारौ च्योसयितारः
मध्यमच्योसयितासि च्योसयितास्थः च्योसयितास्थ
उत्तमच्योसयितास्मि च्योसयितास्वः च्योसयितास्मः

कृदन्त

क्त
च्योसित m. n. च्योसिता f.

क्तवतु
च्योसितवत् m. n. च्योसितवती f.

शतृ
च्योसयत् m. n. च्योसयन्ती f.

शानच्
च्योसयमान m. n. च्योसयमाना f.

शानच् कर्मणि
च्योस्यमान m. n. च्योस्यमाना f.

लुडादेश पर
च्योसयिष्यत् m. n. च्योसयिष्यन्ती f.

लुडादेश आत्म
च्योसयिष्यमाण m. n. च्योसयिष्यमाणा f.

तव्य
च्योसयितव्य m. n. च्योसयितव्या f.

यत्
च्योष्य m. n. च्योष्या f.

अनीयर्
च्योसनीय m. n. च्योसनीया f.

अव्यय

तुमुन्
च्योसयितुम्

क्त्वा
च्योसयित्वा

ल्यप्
॰च्योसय्य

लिट्
च्योसयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria