तिङन्तावली चुम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बयति चुम्बयतः चुम्बयन्ति
मध्यमचुम्बयसि चुम्बयथः चुम्बयथ
उत्तमचुम्बयामि चुम्बयावः चुम्बयामः


कर्मणिएकद्विबहु
प्रथमचुम्ब्यते चुम्ब्येते चुम्ब्यन्ते
मध्यमचुम्ब्यसे चुम्ब्येथे चुम्ब्यध्वे
उत्तमचुम्ब्ये चुम्ब्यावहे चुम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुम्बयत् अचुम्बयताम् अचुम्बयन्
मध्यमअचुम्बयः अचुम्बयतम् अचुम्बयत
उत्तमअचुम्बयम् अचुम्बयाव अचुम्बयाम


कर्मणिएकद्विबहु
प्रथमअचुम्ब्यत अचुम्ब्येताम् अचुम्ब्यन्त
मध्यमअचुम्ब्यथाः अचुम्ब्येथाम् अचुम्ब्यध्वम्
उत्तमअचुम्ब्ये अचुम्ब्यावहि अचुम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुम्बयेत् चुम्बयेताम् चुम्बयेयुः
मध्यमचुम्बयेः चुम्बयेतम् चुम्बयेत
उत्तमचुम्बयेयम् चुम्बयेव चुम्बयेम


कर्मणिएकद्विबहु
प्रथमचुम्ब्येत चुम्ब्येयाताम् चुम्ब्येरन्
मध्यमचुम्ब्येथाः चुम्ब्येयाथाम् चुम्ब्येध्वम्
उत्तमचुम्ब्येय चुम्ब्येवहि चुम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बयतु चुम्बयताम् चुम्बयन्तु
मध्यमचुम्बय चुम्बयतम् चुम्बयत
उत्तमचुम्बयानि चुम्बयाव चुम्बयाम


कर्मणिएकद्विबहु
प्रथमचुम्ब्यताम् चुम्ब्येताम् चुम्ब्यन्ताम्
मध्यमचुम्ब्यस्व चुम्ब्येथाम् चुम्ब्यध्वम्
उत्तमचुम्ब्यै चुम्ब्यावहै चुम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बयिष्यति चुम्बयिष्यतः चुम्बयिष्यन्ति
मध्यमचुम्बयिष्यसि चुम्बयिष्यथः चुम्बयिष्यथ
उत्तमचुम्बयिष्यामि चुम्बयिष्यावः चुम्बयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुम्बयिता चुम्बयितारौ चुम्बयितारः
मध्यमचुम्बयितासि चुम्बयितास्थः चुम्बयितास्थ
उत्तमचुम्बयितास्मि चुम्बयितास्वः चुम्बयितास्मः

कृदन्त

क्त
चुम्बित m. n. चुम्बिता f.

क्तवतु
चुम्बितवत् m. n. चुम्बितवती f.

शतृ
चुम्बयत् m. n. चुम्बयन्ती f.

शानच् कर्मणि
चुम्ब्यमान m. n. चुम्ब्यमाना f.

लुडादेश पर
चुम्बयिष्यत् m. n. चुम्बयिष्यन्ती f.

तव्य
चुम्बयितव्य m. n. चुम्बयितव्या f.

यत्
चुम्ब्य m. n. चुम्ब्या f.

अनीयर्
चुम्बनीय m. n. चुम्बनीया f.

अव्यय

तुमुन्
चुम्बयितुम्

क्त्वा
चुम्बयित्वा

ल्यप्
॰चुम्ब्य

लिट्
चुम्बयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria