तिङन्तावली ?चुण्ठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुण्ठयति चुण्ठयतः चुण्ठयन्ति
मध्यमचुण्ठयसि चुण्ठयथः चुण्ठयथ
उत्तमचुण्ठयामि चुण्ठयावः चुण्ठयामः


आत्मनेपदेएकद्विबहु
प्रथमचुण्ठयते चुण्ठयेते चुण्ठयन्ते
मध्यमचुण्ठयसे चुण्ठयेथे चुण्ठयध्वे
उत्तमचुण्ठये चुण्ठयावहे चुण्ठयामहे


कर्मणिएकद्विबहु
प्रथमचुण्ठ्यते चुण्ठ्येते चुण्ठ्यन्ते
मध्यमचुण्ठ्यसे चुण्ठ्येथे चुण्ठ्यध्वे
उत्तमचुण्ठ्ये चुण्ठ्यावहे चुण्ठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुण्ठयत् अचुण्ठयताम् अचुण्ठयन्
मध्यमअचुण्ठयः अचुण्ठयतम् अचुण्ठयत
उत्तमअचुण्ठयम् अचुण्ठयाव अचुण्ठयाम


आत्मनेपदेएकद्विबहु
प्रथमअचुण्ठयत अचुण्ठयेताम् अचुण्ठयन्त
मध्यमअचुण्ठयथाः अचुण्ठयेथाम् अचुण्ठयध्वम्
उत्तमअचुण्ठये अचुण्ठयावहि अचुण्ठयामहि


कर्मणिएकद्विबहु
प्रथमअचुण्ठ्यत अचुण्ठ्येताम् अचुण्ठ्यन्त
मध्यमअचुण्ठ्यथाः अचुण्ठ्येथाम् अचुण्ठ्यध्वम्
उत्तमअचुण्ठ्ये अचुण्ठ्यावहि अचुण्ठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुण्ठयेत् चुण्ठयेताम् चुण्ठयेयुः
मध्यमचुण्ठयेः चुण्ठयेतम् चुण्ठयेत
उत्तमचुण्ठयेयम् चुण्ठयेव चुण्ठयेम


आत्मनेपदेएकद्विबहु
प्रथमचुण्ठयेत चुण्ठयेयाताम् चुण्ठयेरन्
मध्यमचुण्ठयेथाः चुण्ठयेयाथाम् चुण्ठयेध्वम्
उत्तमचुण्ठयेय चुण्ठयेवहि चुण्ठयेमहि


कर्मणिएकद्विबहु
प्रथमचुण्ठ्येत चुण्ठ्येयाताम् चुण्ठ्येरन्
मध्यमचुण्ठ्येथाः चुण्ठ्येयाथाम् चुण्ठ्येध्वम्
उत्तमचुण्ठ्येय चुण्ठ्येवहि चुण्ठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुण्ठयतु चुण्ठयताम् चुण्ठयन्तु
मध्यमचुण्ठय चुण्ठयतम् चुण्ठयत
उत्तमचुण्ठयानि चुण्ठयाव चुण्ठयाम


आत्मनेपदेएकद्विबहु
प्रथमचुण्ठयताम् चुण्ठयेताम् चुण्ठयन्ताम्
मध्यमचुण्ठयस्व चुण्ठयेथाम् चुण्ठयध्वम्
उत्तमचुण्ठयै चुण्ठयावहै चुण्ठयामहै


कर्मणिएकद्विबहु
प्रथमचुण्ठ्यताम् चुण्ठ्येताम् चुण्ठ्यन्ताम्
मध्यमचुण्ठ्यस्व चुण्ठ्येथाम् चुण्ठ्यध्वम्
उत्तमचुण्ठ्यै चुण्ठ्यावहै चुण्ठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुण्ठयिष्यति चुण्ठयिष्यतः चुण्ठयिष्यन्ति
मध्यमचुण्ठयिष्यसि चुण्ठयिष्यथः चुण्ठयिष्यथ
उत्तमचुण्ठयिष्यामि चुण्ठयिष्यावः चुण्ठयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचुण्ठयिष्यते चुण्ठयिष्येते चुण्ठयिष्यन्ते
मध्यमचुण्ठयिष्यसे चुण्ठयिष्येथे चुण्ठयिष्यध्वे
उत्तमचुण्ठयिष्ये चुण्ठयिष्यावहे चुण्ठयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुण्ठयिता चुण्ठयितारौ चुण्ठयितारः
मध्यमचुण्ठयितासि चुण्ठयितास्थः चुण्ठयितास्थ
उत्तमचुण्ठयितास्मि चुण्ठयितास्वः चुण्ठयितास्मः

कृदन्त

क्त
चुण्ठित m. n. चुण्ठिता f.

क्तवतु
चुण्ठितवत् m. n. चुण्ठितवती f.

शतृ
चुण्ठयत् m. n. चुण्ठयन्ती f.

शानच्
चुण्ठयमान m. n. चुण्ठयमाना f.

शानच् कर्मणि
चुण्ठ्यमान m. n. चुण्ठ्यमाना f.

लुडादेश पर
चुण्ठयिष्यत् m. n. चुण्ठयिष्यन्ती f.

लुडादेश आत्म
चुण्ठयिष्यमाण m. n. चुण्ठयिष्यमाणा f.

तव्य
चुण्ठयितव्य m. n. चुण्ठयितव्या f.

यत्
चुण्ठ्य m. n. चुण्ठ्या f.

अनीयर्
चुण्ठनीय m. n. चुण्ठनीया f.

अव्यय

तुमुन्
चुण्ठयितुम्

क्त्वा
चुण्ठयित्वा

ल्यप्
॰चुण्ठ्य

लिट्
चुण्ठयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria