तिङन्तावली ?चीव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचीवयति चीवयतः चीवयन्ति
मध्यमचीवयसि चीवयथः चीवयथ
उत्तमचीवयामि चीवयावः चीवयामः


आत्मनेपदेएकद्विबहु
प्रथमचीवयते चीवयेते चीवयन्ते
मध्यमचीवयसे चीवयेथे चीवयध्वे
उत्तमचीवये चीवयावहे चीवयामहे


कर्मणिएकद्विबहु
प्रथमचीव्यते चीव्येते चीव्यन्ते
मध्यमचीव्यसे चीव्येथे चीव्यध्वे
उत्तमचीव्ये चीव्यावहे चीव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचीवयत् अचीवयताम् अचीवयन्
मध्यमअचीवयः अचीवयतम् अचीवयत
उत्तमअचीवयम् अचीवयाव अचीवयाम


आत्मनेपदेएकद्विबहु
प्रथमअचीवयत अचीवयेताम् अचीवयन्त
मध्यमअचीवयथाः अचीवयेथाम् अचीवयध्वम्
उत्तमअचीवये अचीवयावहि अचीवयामहि


कर्मणिएकद्विबहु
प्रथमअचीव्यत अचीव्येताम् अचीव्यन्त
मध्यमअचीव्यथाः अचीव्येथाम् अचीव्यध्वम्
उत्तमअचीव्ये अचीव्यावहि अचीव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचीवयेत् चीवयेताम् चीवयेयुः
मध्यमचीवयेः चीवयेतम् चीवयेत
उत्तमचीवयेयम् चीवयेव चीवयेम


आत्मनेपदेएकद्विबहु
प्रथमचीवयेत चीवयेयाताम् चीवयेरन्
मध्यमचीवयेथाः चीवयेयाथाम् चीवयेध्वम्
उत्तमचीवयेय चीवयेवहि चीवयेमहि


कर्मणिएकद्विबहु
प्रथमचीव्येत चीव्येयाताम् चीव्येरन्
मध्यमचीव्येथाः चीव्येयाथाम् चीव्येध्वम्
उत्तमचीव्येय चीव्येवहि चीव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचीवयतु चीवयताम् चीवयन्तु
मध्यमचीवय चीवयतम् चीवयत
उत्तमचीवयानि चीवयाव चीवयाम


आत्मनेपदेएकद्विबहु
प्रथमचीवयताम् चीवयेताम् चीवयन्ताम्
मध्यमचीवयस्व चीवयेथाम् चीवयध्वम्
उत्तमचीवयै चीवयावहै चीवयामहै


कर्मणिएकद्विबहु
प्रथमचीव्यताम् चीव्येताम् चीव्यन्ताम्
मध्यमचीव्यस्व चीव्येथाम् चीव्यध्वम्
उत्तमचीव्यै चीव्यावहै चीव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचीवयिष्यति चीवयिष्यतः चीवयिष्यन्ति
मध्यमचीवयिष्यसि चीवयिष्यथः चीवयिष्यथ
उत्तमचीवयिष्यामि चीवयिष्यावः चीवयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचीवयिष्यते चीवयिष्येते चीवयिष्यन्ते
मध्यमचीवयिष्यसे चीवयिष्येथे चीवयिष्यध्वे
उत्तमचीवयिष्ये चीवयिष्यावहे चीवयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचीवयिता चीवयितारौ चीवयितारः
मध्यमचीवयितासि चीवयितास्थः चीवयितास्थ
उत्तमचीवयितास्मि चीवयितास्वः चीवयितास्मः

कृदन्त

क्त
चीवित m. n. चीविता f.

क्तवतु
चीवितवत् m. n. चीवितवती f.

शतृ
चीवयत् m. n. चीवयन्ती f.

शानच्
चीवयमान m. n. चीवयमाना f.

शानच् कर्मणि
चीव्यमान m. n. चीव्यमाना f.

लुडादेश पर
चीवयिष्यत् m. n. चीवयिष्यन्ती f.

लुडादेश आत्म
चीवयिष्यमाण m. n. चीवयिष्यमाणा f.

तव्य
चीवयितव्य m. n. चीवयितव्या f.

यत्
चीव्य m. n. चीव्या f.

अनीयर्
चीवनीय m. n. चीवनीया f.

अव्यय

तुमुन्
चीवयितुम्

क्त्वा
चीवयित्वा

ल्यप्
॰चीव्य

लिट्
चीवयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria